SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ४१८ ] जैनसिद्धांतसंग्रह । ज्ञानज्ञेयसम्बन्धः, चारित्रचर्यासम्बन्धश्वत्यादिसत्यार्थः, मसत्यार्थः सत्यासत्यार्थश्वेत्युपचरिताऽसदभूतव्यवहारनयस्यार्थः । 1 पुनरप्यध्यात्ममाषपा नया उच्यन्ते । तावन्मूलनयो द्वौ-नि श्रयो व्यवहारश्च । तत्र निश्रपनयोऽभेरविषयो, उपवहारो मे - ' विषयः । तत्र निश्चयो द्विविधः शुदनियोऽशुद्धनिश्चयश्च । तत्र . निरुपाधिगुणगुण्यमेदविषयकोऽशुदनिश्चयो यथा-केवानानादयो - जीवें इति। . सोपाधिक्रविषयोऽशुद्धनिश्चयो यथा-मविज्ञानादयो जीव इति । व्यवहारो द्विविधः सनव्यवहारोऽदितव्यवहारश्च । स्वैमातुविषपः सर्भूतरुपबहारः, भिन्नवस्तुविषयोऽसमूतव्यव. हार सदभूतव्यवहारो द्विविध उपचरितानुपचरितमेदात् । तत्र सोपाधिगुणगुणिनोभेदविषयः उपचरितामृतव्यवहारो यथानीवश्य मतिज्ञानादयो गुणाः । निरुणाषिगुणगुणिनोमदविषयोऽ नुपचरितसमवहारो यधर-जीवस्य केवलज्ञानादयो गुणाः । असमूतव्यवहारो द्विविष: उपचरितानुपचरितमेदात । उन संरहितवस्तुसम्वविषय उपचरितामृगव्यवहारो। ययादेव. दत्तस्य घनमिति । संश्लेषसहितवस्तुसम्बन्धविषयेऽनुश्चरितास.. व्यवहारो यथां-जीवस्य शरीरमिति। इति सुखदोषार्थमालापपतिः । .१ भेदेन ज्ञातुं योग्यः। उपाधिना कर्मानितविकारेण सह पर्वते इति सोपाधि । ३ यथा वृक्ष एक एस तल्लग्ना शाखा मिनाः पान्नु वृक्ष एष नपा अद्भूतध्यवाहारी गुणगुणिनोमिकथनम् । ४ देवदत्तहा इतिचं पाठः ।
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy