Book Title: Jain Siddhanta Sangraha
Author(s): Sadbodh Ratnakar Karyalaya Sagar
Publisher: Sadbodh Ratnakar Karyalaya Sagar

View full book text
Previous | Next

Page 373
________________ ४१२] नैनसिद्धांतसंग्रह। त्वम् इति गुणानां व्युत्पत्तिः । स्वभावविभावरूपतया याति पर्येति परिणमतीति पर्याय इति पर्यायस्य व्युत्पत्ति. । स्वभावलाभादच्युतत्वाइस्तिस्वभावः परस्वरूपेणाभावान्नास्तिस्दमावःनिननिज- नानापर्यायेषु तदेवेदमिति द्रव्यस्योपलम्भान्नित्यस्वभावः । तस्याप्यनेकपयायपरिणामितत्गदनित्यस्वभावः। स्वभवानामकाषारत्वादेकत्वमावा । एकस्याप्यनेकस्वभावोपलम्मादनेकस्वभावः । गुणगुण्यादिसंज्ञाभेदादू भेदस्वभावः । संज्ञासंख्यालक्षणप्रयोजनानि) गुणगुण्याघेकन्दमावादभेदस्वभावः । माविकाले परस्वरूपाकारमबनाद् भव्यस्वभावः । कालत्रयेऽपि परस्वरूपाकाराभवनादमन्यस्वभावः । उकञ्च,1" अण्णोण्णं पविसंता दिता उग्गसमण्णमण्णस्स । मेलंतावि य णिचं सगसगमावं ण विजहंति " ॥ ७ ॥ पारिणामिकमावप्रधानत्वेन परमस्वभावः । इति सामान्यस्वमावानां व्युत्पत्तिः । प्रदेशादिगुणानां व्युत्पत्तिश्चतनादिविशेषम्वभावानां च व्युत्पत्तिनिगदिता । धर्म पेक्षया स्वभावा गुणा न भवति । स्वद्रव्यचतुष्टयापेक्षया परस्परं गुणाः स्वभावा मयति । द्रव्याण्यपि भवति । स्वभाषादन्य थामवन विभावः। शुद्धं केवरभावमशुद्धं तस्यापि विपरीतम् । स्व. मावस्याप्यन्यत्रोपचारादुपचरितम्वभावः । स द्वेधा कर्मजस्वाभावि कमेदात् यथा नीवस्य मुर्तत्वमचेतनत्वं यथा सिद्धानां परज्ञता परदशफलं च । एवमितरेषां द्रव्याणामुपचारो यथासंभवो ज्ञेयः। 1 गुणगुणीति संक्षा नाम । गुणा अनेक गुणी वेक इति संख्या भेदः । सद्रव्यलक्षणं । द्रव्यानया निगुणा गुणाः । २ स्वभावापेक्षया । -

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422