Book Title: Jain Siddhanta Sangraha
Author(s): Sadbodh Ratnakar Karyalaya Sagar
Publisher: Sadbodh Ratnakar Karyalaya Sagar
View full book text
________________
३९८ ] जैनसिद्धांतसंग्रह।
पञ्चानां पापानां हिंसादीनां मनोवाकायैः।। कृतकारितानुमोदैत्यागस्तु महावतं महताम् ॥ २॥ अपित्तातिर्यग्व्यतिपाता क्षेत्रवृदिरवधीनाम् । विस्मरण दिग्विरतरत्याशः पञ्च मन्यन्ते ॥ ७ ॥ मम्पन्तरं दिगवघेरपापिडम्यः सपापयोगेन्यः ।। विरमणमनर्थदण्डव्र विदुर्बतधरामण्यः । पापोपदेशहिसादानापध्यानदुःश्रुतीः पञ्च । पाहुः प्रमादचामनर्थदण्डानदण्डपराः ॥ ७ ॥ तिर्यक्क्लेशवाणिज्याहिंसारम्भमनम्मनादीनाम् । कथापसगाप्रसवः स्मर्तव्यः पापउपदेशः ॥ ६ ॥ परशुरूपाणखनित्रज्वलनायुपशृङ्गलादीनाम् । पहेतूनां दानं हिंसादानं ध्रुवन्ति दुः॥७॥ बन्यवपच्छेदादेषादागाचे परकनांदेः। भाध्यानमपध्यानं शासति मिनशासने. विशदाः ॥ ७८ ।। भारम्मसजसाहसमिथ्यात्वद्वेषरागमदमदनः । । चेतकलुषपतां श्रुविवरधीनां दुःश्रुतिमवति ।। ७९ ॥ क्षितिमलिकवानपवनारम्भ विफलं वनस्सविच्छेदं । . सरणं सारणमपि च प्रमादचयों प्रमाषन्ते ॥ ८ ॥ कन्दप कौत्कुच्य मौखयमविप्रसाधनं पञ्च । मसमीक्ष्य चाधिकरणं व्यतीतयोऽनयंदण्डकृतिरतेः ॥८॥ अक्षार्थानां परिसंख्यानं मोगोपमोगपरिमाणम् । . भवतामध्यवधौ रागरतीनां तनूकत्ये॥८९ ॥ .. . मुक्त्वा परिहातव्यो भोगो भुवस्वा पुनश्च मोकन्यः ।

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422