Book Title: Jain Siddhanta Sangraha
Author(s): Sadbodh Ratnakar Karyalaya Sagar
Publisher: Sadbodh Ratnakar Karyalaya Sagar

View full book text
Previous | Next

Page 361
________________ m ४००] जनासदांवसंग्रह । सीमान्तानां परतः स्युलेतरपंचपापसत्यागात । देशावकाशिकेन च महाव्रतानि प्रसाध्यन्ते ॥ ९ ॥ प्रेषणशब्दानयनं रूपाभिव्यकिपुद्गलक्षेपौ। देशावकाशिकस्य व्यपदिश्यन्तेऽत्ययाः पंच ॥ ९ ॥ भासमयमुक्तिमुकं पंचाधानामशेषमावेन ।। सर्वत्र च सामयिकाः सामयिक नाम शंसति ॥ ९७ ॥ मुरुहमुष्टिवासोबंध पर्वबंधनं चापि । स्थानमुपवेशनं वा ममयं भानंति समयज्ञाः ॥ १८ ॥ एकति सामयिक निक्षेपे बनेषु वास्तुपु च । चैत्यालयेषु वापि च परिचेतव्यं प्रसन्नषिया ॥ ९९॥ व्यापारवैमनस्याद्विनिवृत्त्यामंतरात्मविनिवृत्या। सामायिक बनीषादुपवासे चैकमुक्के वा॥ १० ॥ सामयिक प्रतिदिवस यथावदप्यनकसेन चेतव्यं । व्रतपचकपरिपूरणकारणमवधानयुक्तेन ॥ १०१।। सामायिके सारम्माः परिप्रहा नैव संति सर्वेऽपि । चेलोपमुष्टमुनिरिव गृही तदा याति यतिभावं ॥१०२॥ शीतोष्णदंशमशकपरीषहमुपसर्गमपि च मौनघराः । . सामयिक प्रतिपन्ना मधिकुरिनचलयोगाः ॥१.३॥ मशरणमशुममनित्यं दुःखमनात्मानमावसामि भवम् । मोक्षतविपरीतात्मेति ध्यायन्तु सामयिके ॥१०॥ वाकायमानसानां दुःषणिधानान्यनादरास्मरणे ।। सामायिकस्यातिगमा व्यज्यन्ते पंचमावेन ॥१०५॥ पर्वण्यष्टम्यां च ज्ञातव्य: प्रोषधोपवासस्तु ।

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422