Book Title: Jain Siddhanta Sangraha
Author(s): Sadbodh Ratnakar Karyalaya Sagar
Publisher: Sadbodh Ratnakar Karyalaya Sagar
View full book text
________________
४०८] . जैनसिद्धांतसंग्रह ।
ते कुतो ज्ञेयाः प्रमाणनयविवक्षातः । सम्यग्ज्ञानं प्रमाणम् । वहधा प्रत्यक्षतरमेदात् । अवधिमनःपर्ययविकदेशप्रत्यक्षौ । केवलं सकलप्रत्यक्षम् । मतिश्रुने परोक्ष । प्रमाणमुक्त । तदवयवा नयाः।
नयभेता उच्यन्ते,
णिच्छयववहारणया मूलमभेयाण याण सव्वाणं । जिच्छय साहणहेओ दव्वयपज्जास्थिया मुणह ॥ ४ ॥
द्रव्याथिका पर्यायार्थिक: नैगमः, संग्रहः व्यवहारः, ऋजुसूत्रः, शब्दः, समभिरुढ. एवंभूत इति नव नयाः स्मृताः । उपनयाश्च कथ्यन्ते । नयानां समीपा उपनयाः । सद्भतव्यवहारः असद्धृतव्यवहारः उपचरितासद्भतव्यवहारश्चेत्युपनयास्त्रेधा! '
इदानीमेतेषां भेदा उच्यन्ते। द्रव्यार्थिकस्य दश भेदाः। कर्मोपाघिनिरपेक्षाः शुद्धद्रव्यार्थिको यथा मंसारी जीवः सिद्धसडक्शुद्धात्मा । उत्पादव्ययगौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिको यथा द्रव्यं नित्यम् । भेदकल्पनानिरपेक्षः शुद्धो द्रव्यार्थको यथा निजगुः पर्यायस्वभावाव्यममिन्नम् ।
कर्मोपाधिसापेक्षोऽशुद्धद्रव्याथिको यथा क्रोधादिकर्मजमाव आत्मा उत्पादव्यय-विक्षोऽशुद्धद्रव्यार्थिको यथैकस्मिन् . समये द्रव्यमुत्पादव्ययाव्यात्मकम् भेदकल्पनासापेक्षाशुद्धद्रव्याथिको यथात्मनो दर्शनज्ञानादयो गुणाः अन्वयद्रव्यार्थिको यथा-गुणपर्यायस्वभावं व्यम् स्वद्रव्यादिग्राहकद्रव्यार्थिको यथा-स्वद्रव्या
निधन व्यस्थिताः व्यवहारनयाः गर्यायस्थितः । २ नयाई एहीत्या वस्तुनोऽनेकविश्ल्पत्वेन कथनमुपनयः । ३ आदिशब्देन स्वक्षेत्रस्वकालस्यमावा प्रायाः ।
-
-

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422