Book Title: Jain Siddhanta Sangraha
Author(s): Sadbodh Ratnakar Karyalaya Sagar
Publisher: Sadbodh Ratnakar Karyalaya Sagar

View full book text
Previous | Next

Page 368
________________ जैनसिद्धांतमंग्रह। [.४०७ उन्मज्जान्ति निमज्नन्ति जलकल्लोलवज्जले ॥ ॥ धर्माधर्मनभःकाला अर्थपर्यायगोचराः । .. व्यन्जनेन तु.संबद्धौ द्वाचन्यौ जीवपुद्गलौ ॥२॥ इति पर्यायाधिकारः । गुणपर्ययवहव्यम् । स्वभावाः कथ्यन्ते । अस्तिस्वभावः, नौस्तिस्वभाव, नित्यस्वभावः, अनित्यस्वभावः, ऐकस्वभाव, अनेकस्वभावः, भेदस्वभावः, अभेदस्वमावा, भव्यस्वभावः, अभन्यस्वभावः, परमस्वभाव: द्वन्या. णामकादश सामान्यस्वभावाः, चेतनस्वभावः, अचेतनस्वभावः, मुस्वभावः, अमूर्तस्वभावः, एकप्रदेशस्वभावः, अनेकप्रदेशस्वभावः विभावस्वभावः, शुद्धस्त्रमावः, अशुद्धस्वभावः, उपचरितस्वभाव एते द्रव्याणां दश विशेषस्वभावाः । नीवपुद्लयोरेकविंशतिः चेतनस्वभावः, मूर्तस्वभावः, विभावस्वभावः, एकप्रदेशस्वभावः, अशुद्धस्वभाव एतः पञ्चमिः स्वभावविना धर्मादित्रयाणां षोडश स्वभावाः सन्ति । नत्र बहुप्रदेश विना कालस्य पञ्चदश स्वभावा:-1. एकविंशतिभावाः स्युर्जीवपुद्गलयोर्मताः । धर्मादीनां षोडश स्युःकाले पञ्चदश स्मृताः ॥३॥ १ स्वभावलाभादच्युतवादग्निदाहवदस्तिस्वभावः । २ परस्वरूपेणाभावानास्तिस्वमाषः 3 निज निज नानापर्यायेषु तदेवेदमिति इव्यस्योपलम्मानित्यस्वभाषः । ४ तस्याप्यनेकपर्यायपरिणामित्वादनित्यस्वभावः । ५ स्वभावानामेकाधारवादेवस्वभावः । ६ गुणगुण्यादिसंज्ञाभेदानेदस्वभावः । .. पांरिणामिकभावप्रधानत्वेन परमस्वभावः। ८ असद्मृतव्यवहारेण कर्मनो. कर्मणोरपि चेतनस्वभावः। ९ जीवस्याप्यसद्भूतव्यवहारेणाचेतनस्वभावः । १० जीपस्याप्यसद्धृतव्यवहारेण भूस्वभावः । ११ “तत्कालपर्ययाक्रान्त वस्तुमावो विधीयते” १२ तस्य एकप्रदेशसम्भवाद ।

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422