Book Title: Jain Siddhanta Sangraha
Author(s): Sadbodh Ratnakar Karyalaya Sagar
Publisher: Sadbodh Ratnakar Karyalaya Sagar

View full book text
Previous | Next

Page 353
________________ जनसिद्धांतसंग्रह । [१८५. बृहत्फणामण्डलमण्डपेन यं स्फुरत्तडिलिङ्गरुचोपसर्गिणाम् । जुगृह नागो धरणो धरापरं बिरागसनयातडिदम्बु यथा ॥१३॥ स्वयोगनिस्त्रिंशनिशातधारया निशात्य यो दुर्नयमोहविद्विषम् । भवापदाईन्त्यमचिन्त्यमद्भुतं त्रिलोकपुनातिशूयास्पदं पदम् ॥१५॥ यमीश्वरं वीक्ष्य विधूतकल्मषं. तपोषनास्तेऽपि तथा बुभूषवः । वनौकसः स्वश्रमवन्ध्यबुद्धयः शमोपदेशं शरणं प्रपेदिरे ॥१३॥ . स सत्यविधातपा प्रणायकः समप्रधीरुपकुलाम्बरांशुमान् । मया सदा पार्थनिनः प्रणम्यते विलीनमिथ्यापथदृष्टिविभ्रमः ॥११५ इति पविजिनस्तोत्रम् । कीया भुवि भासितया वीर त्वं गुणसमुच्छ्रया मालितया। भासोडुसभासितया मोम इव योनिकुंदंशोमासितया ॥११॥ तब जिनशासनविभवो नयति कलावपि गुणानुशासनविमवः। -- दोषकशासनविभवः स्तुति चैन प्रभाकशासनविभवः ॥ १७ ॥ अनवद्यः स्याद्वादस्तब दृष्टेष्टाविरोधतः स्याद्वादः । इतरो न स्याद्वादो सहितयविरोधामुनीश्वराऽस्याहादः ॥१३८॥ ; त्वमसि मुरासुरमहितो अंथिकसत्वाशयप्रणामामहितः । लोकत्रयपरमहितोऽनावरणज्योतिरुवकद्धामहितः ॥ १३९ ॥ सम्योनामभिरुचिंत दधासि गुणभूषणं श्रिया चारुचितम् । मग्नं स्वयां रुचिरं जयति च मृगलाञ्छनं स्वकान्त्या रुचितम् ॥३. • त्वं जिन ! गतमदमायस्तव,मावानां मुमुक्षुकाममदमायः । . .. श्रेयान् श्रीमदमायस्त्वया समादेशि सप्रयामदमायः ॥ १४॥ . गिरिमित्यवदानवतः श्रीमत इव दन्तिनः अवदानवतः। . . तव शमवादानवतो गठमूनितमपगतप्रमादानवतः ॥ १४.३ ॥ .

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422