Book Title: Jain Siddhanta Sangraha
Author(s): Sadbodh Ratnakar Karyalaya Sagar
Publisher: Sadbodh Ratnakar Karyalaya Sagar

View full book text
Previous | Next

Page 350
________________ ३८२] जैनसिद्धांतसंग्रह । इति निरुपमयुक्तिशासनः प्रियहितयोगगुणानुशासनः। अरनिनदमतीर्थनायकस्त्वमिव सतां प्रतिबोधनायकः । १.४॥ मतिगुणविमवानुरूपतस्त्वयि वरदागमष्टिरूपतः । गुणकशमपि किचनोदितं मम भवता दुरिताशनोदितम् ॥१०॥ ___ इत्यरजिनस्तोत्रम् । यम्य महर्षेः सकलपदार्थप्रत्यवदोषः समननि साक्षात् । सामरमर्त्य नगदपि सर्व प्राञ्जलिमूत्वा प्राणपतति स ॥१०॥ यस्य च मूर्तिः कनकमयीव खस्फुरदामास्तपरिवेषा। वागपि तत्त्वं कथयितुकामा स्यात्पदपूर्वा रमयति साधून् ॥१०॥ यस्य पुरस्ताद्विगलितमाना न प्रतितीर्थ्या मुवि विवदन्ते । भरपि रम्या प्रतिपदमासीन्नातविकोशाम्बुजमूदुहासा ॥ १.८॥ यस्य समन्ताज्जिनशिशिरांशोः शिप्यकसाधुग्रहविमवोऽमूत्.। तीर्थमपि स्वं जननसमुद्रत्रासितसत्त्वोचरणपयोऽयम् ॥ १०९ ॥ यस्य च शुक्वं परमतोऽग्निनिमनन्तं.दुरितमधाक्षीत् । तं जिनसिंह कतकरणीय मल्लिमशल्यं शरणमिवोऽमि ॥.११०॥ इति मल्लिजिनस्तोत्रम् । . अधिगतमुनिसुव्रतसितिनिवृपभो मुनिसुव्रतोऽनधः । मुनिपरिषदि निर्वमौ भवानुड्डपरिपत्परिवीतसोमवत् ॥ १११ ॥ परिणतशिखिकण्ठरागया कतमदनिग्रहविग्रहामया। भवनिनतपसः प्रसूतया ग्रहपरिवपरुचेव शोमितम् ॥ १११॥ शशिरुचिशुषिशुक्तलोहित सुरभितरं विरनो निज़ वपुः । - . • तव शिवमतिविस्मयं यते यदपि च वाङ्मनसोऽयमीहितम् ॥११॥ स्थितिजनननिरोधलक्षणं चरमचरं च जगत्प्रतिक्षणंम् । इति निनसकलजलान्छनं वचनमिदं वदतां वरस्य ते ॥ ११ ॥ वपुः ।। स्थितिजननायते यदपि

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422