Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 206
________________ श्रीजैन कथासंग्रहः 20282 श्रीमूलदेवनृप चरित्रम् G ॥१४॥ स्थगिकांबवा, पुरतः प्रस्थिते सति॥धूर्तेशोऽनुव्रजन् दध्या-वपराह्न प्रदास्यति ॥१५५॥ द्विजस्तथैव सायाहे-ऽप्यभुक्ताऽस्मै तु नो ददौ॥ कल्ये दास्यत्यसौ नून-मिति दथ्यौ च धूर्तपः॥१५६॥ पुरो यान्ती च तौ रात्रौ, जातायां वटसन्निधौ॥ मार्ग मुक्त्वा सुषुपतुः, प्रभाते च प्रचेलतुः॥१५७॥ जाते मध्यन्दिने प्राग्व-द्विप्रो भुङ्क्ते स्म न त्वदात् ॥ मूलस्त्वाशातन्तुबद्ध-जीवितः पुरतोऽचलत् ॥ १५८ ॥ तृतीये तु दिने मूल-देवो दथ्यौ क्षुधातुरः॥तीर्णप्रायाटवी तस्मा-दद्यावश्यं प्रदास्यति ॥१५९।। तत्राप्यह्नि द्विजो नादा-त्तीर्णेऽरण्ये जगौ तु तम् ॥ वयस्य ! तव मार्गोऽयं, मम चायं व्रजामि तत् ॥ १६० ॥ मूलदेवोऽभ्यधाट्ट !, त्वत्साहाय्यादियं मया ॥ तीर्णा महाटवी तुम्ब-महिम्नेव महानदी॥ १६१ ॥ कार्योत्पत्तौ ततो मूल-देवनाम्नो ममान्तिके॥ वेण्णातटे त्वमागच्छे-नामाऽऽख्याहि निजं च मे॥१६२॥ अहं निघृणशमॆति, जनैर्दत्तापराभिधः। द्विजोऽस्मि सद्धडो नामे-त्युदित्वा सोऽगमत्ततः॥१६३॥ प्रति वेण्णातटं गच्छन्, मूलदेवस्ततोऽन्तरा ॥ वसन्तं ग्राममैक्षिष्ट, भिक्षार्थ तत्र चागमत् ॥ १६४ ॥ भ्रामं प्रामं तत्र लेभे, कुल्माषानेव केवलान् ॥ तानादाय प्रतस्थेऽथ, 'मूलः प्रति जलाशयम् ॥ १६५ ॥ अत्रान्तरे तपस्तेज-स्तरणिं' शान्तचेतसम् ॥ मासोपवासिनं साधु-मायान्तं ग्रामसम्मुखम् ॥ १६६ ॥ १. मूलदेवः । २. तरणिः सूर्यः। 284858883 ॥१४॥

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268