Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥२०॥
। श्रीकुर्मापुत्रकथानकं।
भमरनरिंदो कमलादेवी अदुवेवि गहिअजिणधम्मा। अंतसुहज्झवसाया तत्थेव य सुरवरा जाया॥९॥ इतश्च। रायगिहं वरनयरं वरनयरंगंतमंदिरं अत्थि। धणधन्नाइसमिद्धं सुपसिद्धं सयललोगम्मि॥१२॥ तत्थ य महिंदसिंहो राया सिंहुव्व अरिकरिविणासे। नामेण जस्स समरंगणम्मि भज्जइ सुहडकोडी॥९३॥ तस्स य कुम्मा देवी देवी इव रूवसंपया अत्थि। विणयविवेगवियारप्पमुहगुणाभरणंपरिकलिया॥१४॥ विसयसुहं भुंजंताण ताणं सुक्खेण वच्चए कालो। जह य सुरिंदसईणं अहवा जह वम्महरईणं ॥१५॥
अन्नदिणेसा देवी निअसयणिज्जम्मि सुत्तजागरिया।सुरभवणंमणहरणं पिच्छइ सुमिणम्मि अच्छरिअं॥९६॥ भ्रमरनरेन्द्रः कमलादेवी च द्वावपि गृहीतजिनधर्मी । अन्तशुभाध्यवसायौ तत्रैव च सुरवरौ जाती॥९१॥ राजगृहं वरनगरं वरनयरङ्गन्मन्दिरमस्ति। धनधान्यादिसमृद्धं सुप्रसिद्धं सकललोके ॥१२॥ तत्र च महेन्द्रसिंहो राजा सिंह इवारिकरिविनाशे। नाम्ना यस्य समराङ्गणे भज्यते सुभटकोटिः॥१३॥ तस्य च कूर्मा देवी देवीव रूपसंपदास्ति। विनयविवेकविचारप्रमुखगुणाभरणपरिकलिता॥९॥ विषयसुखं भुजानयोस्तयोः सुखेन व्रजति कालः। यथा च सुरेन्द्रशच्योरथवा यथा मन्मथरत्योः ॥१५॥ । अन्यदिने सा देवी निजशयनीये सुप्तजागृता। सुरभवनं मनोहरणं पश्यति स्वप्न आश्चर्यम् ॥१६॥
१.कख- गरया।
श्रीजैन कथासंग्रहः
॥२०॥

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268