Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
। श्रीकुर्मापुत्रकथानकं।
॥२९॥ * अह मणुअखित्तमझे महाविदेहा हवंति पंचेव। इक्किक्कम्मि विदेहे विजया बत्तीसबत्तीसं॥१३५॥
बत्तीसपंचगुणिया विजया उसयं हविज्ज सहिजुआ। भरहेरवयक्खेवे सतरिसयं होइ खित्ताणि॥१३६॥ उक्कोसपए लब्भइ विहरंतजिणाण तत्थ सत्तरिसयं। इअपासंगिअमुत्तं पक्कंतं तं निसामेह ॥ १३७॥ तत्य महाविदेहे सुपसिद्धे मंगलावईविजए। नगरी अरयणसंचयनामाधणधनअभिरामा॥१३८॥ तीए देवाइच्चो चक्कधरो तेअविजिअआइच्चो। चउठिसहसरमणीरमणो परिभुंजए रज्जं॥१३९ ॥ अण्णदिणे विहरंतो जगदुत्तमनामधेअतित्थयरो। वरतरुनिअरपहाणे तीसुज्जाणे समोसरिओ॥१४०॥ अथ मनुजक्षेत्रमध्ये महाविदेहा भवन्ति पञ्चैव । एकैकस्मिन् विदेहे विजया द्वात्रिशद् द्वात्रिंशत् ॥१३५॥ द्वात्रिंशत्पञ्चगुणिता विजयास्तु शतं भवेयुः षष्टियुतम्। भरतरावर्तक्षेपे सप्ततिशतं भवति क्षेत्राणि॥१३६ ॥ उत्कृष्टपदे लभ्यते विहरजिनानां तत्र सप्ततिशतम् । इति प्रासङ्गिकमुक्तं प्रक्रान्तं तद् निशमयत॥१३७॥
तत्र च महाविदेहे सुप्रसिद्धे मङ्गलावतीविजये। नगरी च रत्नसंचयनामा धनधान्याभिरामा॥१३८॥ * तस्यां देवादित्यश्चक्रधरस्तेजोविजितादित्यः। चतुःषष्टिसहस्ररमणीरमण: परिभुनक्ति राज्यम् ॥१३९॥
अन्यदिने विहरज्जगदुत्तमनामधेयतीर्थकरः। वरतरुनिकरप्रधाने तस्या उद्याने समवसृतः॥१४०॥
श्रीजैन कथासंग्रहः
॥२९॥

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268