Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
। श्रीकुर्मापुत्रकथानकं।
तत्थुवविट्ठो इंदो पुच्छइ जगदुत्तमं जिणाधीसं। सामिअ! इमेहिं तुब्भे न वंदिआहेउणा केण?॥१७३॥ कहइ पहू एएसिं कुम्मापुत्ताउ केवलं जायं। एएण कारणेणं एएहिं न वंदिआ अम्हे॥१७४॥
पुच्छइ पुणोवि इंदो कइआ एसो महव्वई भावी?। पहुणाइटें सत्तमदिणस्स तइअम्मि पहरम्मि॥१७५॥ * इअकहिऊण निउत्तो जगदुत्तमजिणवरो दिणयरुव्व। तमतिमिराणि हरते विहरतो महिअले जयइ॥१७६ ॥
तत्तो कुम्मापुत्तो गिहत्थवेसं विमुत्तु महसत्तो। गिण्हइ मुणिवरवेसं सविसेसं निजिअकिलेसं॥ १७७॥ सुरविहिअकणयकमले अमले समलेवरहिअनिअचित्तो। आसीणोसोकेवलिपवरोधम्म परिकहेइ॥१७८॥ तत्रोपविष्ट इन्द्रः पृच्छति जगदुत्तमं जिनाधीशम् । स्वामिन् ! एभिए॒यं न वन्दिता हेतुना केन?॥१७३॥ कथयति प्रभुरेतेषां कूर्मापुत्रात् केवलं जातम् । एतेन कारणेनैभिर्नः वन्दिता वयम्॥१७॥ पृच्छति पुनरपीन्द्रः कदैष महाव्रती भावी? । प्रभुणाऽऽदिष्टं सप्तमदिनस्य तृतीये प्रहरे ॥ १७५॥ इति कथयित्वा निवृत्तो जगदुत्तमजिनवरो दिनकर इव । तमस्तिमिराणि हरन् विहरन् महीतले जयति॥१७६ ॥ ततः कूर्मापुत्रो गृहस्थवेशं विमुच्य महासत्त्वः । गृह्णाति मुनिवरवेषं सविशेषं निर्जितक्लेशम् ॥१७॥ सुरविहितकनककमलेऽमले समलेपरहितनिजचित्तः। आसीनः स केवलिप्रवरो धर्म परिकथयति॥१७८॥
श्रीजैन कथासंग्रहः
॥३६॥

Page Navigation
1 ... 264 265 266 267 268