Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 265
________________ ॥३५॥ । श्रीकुर्मापुत्रकथानकं। है गइआणुपुब्बि दो दो जाईनामंच जाव चउरिंदी। आयावं उज्जोअंथावरनामंच सुहुमंच॥१६७॥ साहारणमपज्जत्तं निहानिदं च पयलपयलं च। थीणं खवेइ ताहे अवसेसं जंच अट्ठण्हं॥१६८॥ , वीसमिऊण निअहो दोहिं समएहि केवले सेसे। पढमे निदं पयलं नामस्स इमाउ पयडीउ॥१६९॥ * देवगइआणुपुव्वी विउविसंघयणपढमवज्जाइ। अन्नयरं संठाणं तित्थयराहारनामंच॥१७॥ चरमे नाणावरणं पंचविहं दंसणं चउविगप्पं । पंचविहमंतरायं खवइत्ता केवली होइ॥१७१॥ इअखवगसेणिपत्ता समणा चउरोवि केवली जाया। ते गंतूण जिणंते केवलिपरिसाय आसीणा॥१७२॥ गत्यानुपूयॉ द्वे द्वे जातिनाम च यावच्चतुरिन्द्रियम् । आतापमुद्योतं स्थावरनाम च सूक्ष्मं च ॥१६७॥ साधारणमपर्याप्तं निद्रानिद्रांच प्रचलाप्रचलांच। स्त्यानर्द्धि क्षपयति तदाऽवशेष यच्चाष्टानाम् ॥१६८॥ विश्रम्य निवृत्तो द्वयोः समययोः केवले शेषयोः । प्रथमे निद्रां प्रचलां नाम्न इमाः प्रकृतीः॥१६९॥ देवगत्यानुपूव्या वैक्रियप्रथमसंहननवर्जम् । अन्यतरत्संस्थानं तीर्थकराहारनामनी च ॥१७॥ चरमे ज्ञानावरणं पञ्चविधं दर्शनं चतुर्विकल्पम् । पचविधमन्तरायं क्षपयित्वा केवली भवति ॥११॥ इति क्षपकश्रेणिप्राप्ताः श्रमणाश्चत्वारोऽपि केवलिनो जाताः। ते गत्वा जिनान्तिके केवलिपरिषद्यासीनाः॥१७२॥ . श्रीजैन कथासंग्रहः ॥३५॥

Loading...

Page Navigation
1 ... 263 264 265 266 267 268