Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 263
________________ । श्रीकुर्मापुत्रकथानकं। ॥शाता जिणवरो पयंपइ नरिंद! निसुणेहि चारणा एए। वेअड्ढभारहाओ समागया अम्ह नमणत्थं ॥१५६॥ पुच्छेइ चक्कवट्टी भयवं! वेअड्ढभरहवासम्मि।कि कोवि अस्थि संपइ चक्की वा केवली वावि ? ॥१५७॥ * जंपइ जिणो न संपइ भरहे नाणी नरिंद! चक्की वा। किंपुण कुम्मापुत्तो गिह वासे केवली अत्थि॥१५८॥ चक्कधरोपडिपच्छइभयवं! किंकेवलीघरेवसइ? कहइपहू निअअम्मापिउपडिबोहायसोवसइ॥१५९॥ पुच्छंतिचारणा तेभयवं! अम्हाण केवलं अस्थि?।पहुणा कहिअंतुब्भंपिकेवलं अस्थि अचिरेणं॥१६०॥ । सामिअ! सिवपुरगामिअ! अम्हाणं केवलंकया अत्थि?। इअकहिए जगदुत्तमनामजिणिंदोसमुद्दिसइ॥१६१॥ ततो जिनवरः प्रजल्पति नरेन्द्र! श्रृणु चारणा एते। वैताब्यभारतात् समागता मम नमनार्थम् ॥१५६॥ , पृच्छति चक्रवर्ती भगवन् ! वैताब्यभरतवर्षे । किं कोऽप्यस्ति संप्रति चक्री वा केवली वापि ? ॥ १५७ ॥ जल्पति जिनो न संप्रति भरते ज्ञानी नरेन्द्र! चक्रीवा। किन्तु कूर्मापुत्रो गृहवासे केवल्यस्ति॥१५८॥ चक्रधरः प्रतिपृच्छति भगवन् ! किं केवली गृहे वसति?। कथयति प्रभुनिजाम्बापितृप्रतिबोधाय स वसति॥१५९॥ पृच्छन्ति चारणास्ते भगवन् ! अस्माकं केवलमस्ति?। प्रभुणा कथितं युष्माकमपि केवलमस्त्यचिरेण ॥१६० ॥ * स्वामिन् ! शिवपुरगामिन् ! अस्माकं केवलं कदाऽस्ति?। इति कथिते जगदुत्तमनामजिनेन्द्रः समुदिशति ॥१६१॥ १.कम गिहविा श्रीजैन कथासंग्रहः

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268