Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 262
________________ ||३२|| श्रीजैन कथासंग्रहः အမျိုး ते धन्ना कयपुन्ना जेणं लहिऊण सव्वसामर्गि । चड़अ पमायं चारितपालगा जंति परमपयं ।। १५१ ।। इअ सुणिय जिणुवएस सम्मत्तं केवि केवि चारित्तं । भावेण देसविरइं पडिवन्ना केवि कयपुन्ना ॥ १५२ ॥ इत्थंतरे - कमलाभमरद्दोण' दुमजीवा जे पुरा गया सुक्के । ते चविअ भरहखित्ते वअड्ढे खेअरा जाया ।। १५३ । चउरोवि भुत्तभोगा चारणसमणंतिए गहिअचरणा । तत्थेव य संपत्ता जिणिंदमभिवंदिअ निविट्ठा ॥ १५४ ॥ ते दट्ठूणं पुच्छड़ चक्कधरो धम्मचक्किणं नाहं । भयवं ! केऽमी चारणसमणा सुमणा कओ पत्ता ? ॥ १५५ ॥ धन्याः कृतपुण्या ये लब्ध्वा सर्वसामग्रीम् । त्यक्त्वा प्रमादं चारित्रपालका यान्ति परमपदम् ॥ १५१ ॥ इति श्रुत्वा जिनोपदेशं सम्यक्त्वं केऽपि केऽपि चारित्रम् । भावेन देशविरतिं प्रतिपन्नाः केऽपि कृतपुण्याः ।। १५२ ।। अत्रान्तरे कमलाभ्रमरद्रोणडुमजीवा ये पुरा गताः शुक्रे । ते च्युत्वा भरतक्षेत्रे वैताढ्ये खेचरा जाताः ।। १५३ ।। चत्वारोऽपि भुक्तभोगाश्चारणश्रमणान्तिके गृहीतचरणाः । तत्रैव च संप्राप्ता जिनेन्द्रमभिवन्द्य निविष्टाः ।। १५४ ।। तान् दृष्ट्वा पृच्छति चक्रधरो धर्मचक्रिणं नाथम् । भगवन् ! केऽमी चारणश्रमणाः सुमनसः कुतः प्राप्ता: ? ।। १५५ ।। १. खप होणंडुम । श्रीकुर्मापुत्रकथानकं । ||३२||

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268