Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
। श्रीकुर्मापुत्रकथानकं।
वेमाणिअजोइसवरभवणेहिं विनिम्मिअंसमोसरणं। रयणज्जुणरुप्पमयप्पागारतिगेण रमणिज्जं॥१४१॥ सोऊण जिणागमणं चक्की चक्कुव्व दिणयरागमणं । संतुट्ठमणो वंदणकए समेओ सपरिवारो॥१४२॥ तिक्खुत्तो आयाहिणपयाहिणं करिअवंदिअ जिणिंदं। जहजुग्गम्मि पएसे कयंजली एस उवविट्ठो॥१४॥ तत्तो भविअजणाणं भवसायरतारणिक्कतरणीए। धम्मं कहइ पहू सो सुहासमाणीए वाणीए॥१४४॥ भो भो सुणंतु भविआ! कहमवि निगोअमज्झओ जीवो। निग्गंतूण भवेहिं बहुएहि लहइमणुअत्तं ॥१४५॥ मणअत्तेवि ह लद्धे दुलहं पाविज्ज खित्तमारिअं। उप्पज्जंति अणेगे जं दस्सुमिलक्खयकुलेसु॥१४६॥ वैमानिकज्यौतिषवरभवनैर्विनिर्मितं समवसरणम् । रत्नार्जुनरूप्यमयप्राकारत्रिकेण रमणीयम् ॥१४१॥ श्रुत्वा जिनागमनं चकी चक्र इव दिनकरागमनम्। संतुष्टमना वन्दनकृते समेतः सपरिवारः॥१४२॥ त्रिरादक्षिणप्रदक्षिणं कृत्वा वन्दित्वा जिनेन्द्रम् । यथायोग्ये प्रदेशे कृताञ्जलिरेष उपविष्टः॥१४३॥ . ततो विकजनानां भवसागरतारणकतरण्या। धर्म कथयति प्रभुः स सुधासमानया वाण्या॥१४॥ भोभोः श्रृण्वन्तु भविकाः! कथमपि निगोदमध्यतो जीवः । निर्गत्य भवैर्बहुभिर्लभते मनुजत्वम् ।।१४५॥ मनुजत्वेऽपि हि लब्धे दुर्लभ प्राप्नुयात्क्षेत्रमार्यम् । उत्पद्यन्तेऽनेके यद् दस्युम्लेच्छकुलेषु ॥१४६॥ १.पवंतर।
श्रीजैन कथासंग्रहः
॥३०॥

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268