Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 258
________________ રા । श्रीकुर्मापुत्रकथानकं। गिहवाससंठिअस्सवि कुम्मापुत्तस्स जं समुप्पन्नं । केवलनाणमणतं तं पुण भावस्स दुल्ललिअं॥ १२९॥ भावेण भरहचक्की तारिससुद्धतमज्झमल्लीणो। आयंसघरनिविट्ठो गिहीवि सो केवली जाओ॥१३०॥ वंसग्गसमारूढो मुणिवरे केवि दळु विहरते। गिहिवेसइलापुत्तो भावेणं केवली जाओ॥ १३१॥ आसाढभूइमुणिणो भरहेसरपिक्खणं कुणंतस्स। उप्पन्नं गिहिणोवि हु भावेणं केवलं नाणं ॥१३२॥ मेरुस्स सरिसवस्स य जत्तिअमित्तं च अंतरं होइ। दव्वत्थयभावत्थयअंतरं तत्तिअंणेयं ॥१३३॥ उक्कोसं दव्वत्थयं आराहिअ जाइ अच्चुअंजाव । भावत्थएण पावइ अंतमुहुत्तेण निव्वाणं ॥१३४॥ गृहवाससंस्थितस्यापि कूर्मापुत्रस्य यत् समुत्पन्नम्। केवलज्ञानमनन्तं तत्पुनर्भावस्य दुर्ललितम् ॥१२९॥ * भावेन भरतचक्री तादृशशुद्धान्तःमध्यमालीनः। आदर्शगृहनिविष्टो गृह्यपिस केवली जातः ।।१३०॥ वंशाग्रसमारूढो मुनिप्रवरान् कानपि दृष्ट्वा विहरतः । गृहिवेशेलापुत्रो भावेन केवली जातः॥१३१॥ आषाढभूतिमुनेर्भरतेश्वरप्रेक्षणकं कुर्वतः । उत्पन्नं गृहिणोऽपि हि भावेन केवलं ज्ञानम्॥१३२॥ मेरो: सर्षपस्य च यावन्मानं चान्तरं भवति । द्रव्यस्तवभावस्तवान्तरं तावज्ज्ञेयम्॥१३३॥ उत्कृष्टं द्रव्यस्तवमाराध्य यात्यच्युतं यावत् । भावस्तवेन प्राप्नोत्यन्तर्मुहूर्तेन निर्वाणम् ॥१३४॥ श्रीजैन कथासंग्रहः ॥२८॥

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268