Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥२६॥
श्रीजैन कथासंग्रहः
•••••
ချိုချိုဆိုင်ပေ၊
पुव्वभवंतरकयचेडबंधणुच्छलणाइकम्मवसा । सो वामणओ जाओ दुहत्थदेहप्पमाणधरो ।। ११७ ॥ निरुवमरूवगुणेणं तरुणीजणमाणसाणि मोहिंतो । सोहग्गभग्गजुत्तो कमेण सो जुव्वणं पत्तो ॥ ११८ ॥ तारुण्णे सव्वेसिं विसयविगारा बहुप्पगारावि । सो पुण विसयविरत्तो कुम्मापुत्तो मुणिअतत्तो ॥ ११९ ॥ हरिहरबंभाइसुरा विसएहिं वसीकया य सव्वेवि । धन्नो कुम्मापुत्तो विसयावि वसीकया जेण ॥ १२० ॥ जं तेण पुव्वजम्मे सुचिरं परिपालिअं सुचारित्तं । तं तस्सवि तारुण्णे विसयविरत्तणं जायं ।। १२१ ।। अण्णदिणम्मि मुणीसरगुण्णिज्जमाणं सुयं सुणंतस्स । कुमरस्स तस्स विमलं जाईसरणं समुप्पण्णं ।। १२२ ॥ पूर्वभवान्तः कृतचेटबन्धनोच्छालनादिकर्मवशात् । स वामनो जातो द्विहस्तदेहप्रमाणधरः ।। ११७ । निरुपमरूपगुणेन तरुणीजनमानसानि मोहयन् । सौभाग्ययुक्तः क्रमेण स यौवनं प्राप्तः ।। ११८ ।। तारुण्ये सर्वेषां विषयविकारा बहुप्रकारा अपि । स पुनर्विषयविरक्तः कूर्मापुत्रो ज्ञाततत्त्वः ॥ ११९ ॥ हरिहरब्रह्मादिसुरा विषयैर्वशीकृताश्च सर्वेऽपि । धन्यः कूर्मापुत्रो विषया अपि वशीकृता येन ।। १२० ।। यत् तेन पूर्वजन्मनि सुचिरं परिपालितं सुचारित्रम् । तत् तस्यापि तारुण्ये विषयविरक्तत्वं जातम् ।। १२१ ॥ अन्यदिने मुनीश्वरगुण्यमानं श्रुतं श्रृण्वतः । कुमारस्य तस्य विमलं जातिस्मरणं समुत्पन्नम् ॥ १२२ ॥
ן
। श्रीकुर्मापुत्रकथानकं ।
॥२६॥

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268