Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥२०॥
। श्रीकुर्मापुत्रकथानकं।
जाईसरणगुणेणं संसारासारयं मुणंतस्स। खवगस्सेणिं गयस्सवि सुक्कज्झाणं पवन्नस्स॥१२३॥ झाणानलेण कम्मिंधणनिवहंदुस्सहं दहंतस्स। केवलनाणमणंतं समुज्जलं तस्स संजायं ॥१२४॥ जइ ताव चरित्तमहं गहेमि ता मज्झमायतायाणं। मरणं हविज्ज नूणं सुअसोगविओगदुहिआणं॥१२५॥ तम्हा केवलकमलाकलिओ निअमायतायउवरोहा। चिट्ठइ चिरं घरीच्चिअस कुमारोभावचारित्ती॥१२६॥ कुम्मापुत्तसरिच्छो को पुत्तो मायतायपयभत्तो। जो केवलीवि सघरे ठिओ चिरंतयणुकंपाए?॥१२७॥ कुम्मापुत्ता अन्नो को धन्नो जो समायतायाणं। बोहत्थं नाणीविहु घरे ठिओऽनायवित्तीए?॥१२८॥ जातिस्मरणगुणेन संसारासारतां जानतः। क्षपकश्रेणिगतस्य च शुक्लथ्यानं प्रपन्नस्य॥१२३॥ ध्यानानलेन कर्मेन्धननिवहं दुस्सहं दहतः। केवलज्ञानमनन्तं समुज्ज्वलं तस्य संजातम्॥१२४॥ यदि तावच्चारित्रमहं गृह्णीयां ततो मम मातृतातयोः । मरणं भवेद् नूनं सुतशोकवियोगदुःखितयोः॥१२५॥ तस्मात् केवलकमलाकलितो निजमातृतातोपरोधात् । तिष्ठति चिरं गृह एव स कुमारो भावचारित्री॥१६॥ कूर्मापुत्रसदृक्षः कः पुत्रो मातृतातपदभक्तः । यः केवल्यपि स्वगृहे स्थितश्चिरं तदनुकम्पया? ॥१२७॥ कूर्मापुत्रादन्यः को धन्यो यःस्वमातृतातयोः । बोधार्थ ज्ञान्यपि हि गृहे स्थितोऽज्ञातवृत्त्या ?॥१२८ ॥
श्रीजैन कथासंग्रहः
॥२७॥

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268