Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
||३४||
श्रीजैन कथासंग्रहः တိုင်းရင်
जड़आ कुम्मापुत्तो तुम्हाणं कहिस्सई सयं चेव । महसुक्कमंदिरकहं तड़आ भो ! केवलं अस्थि ।। १६२ ॥ इअ सुणिअ मुणिअतत्ता तिगुत्तिगुत्ता जिणं नमंसित्ता । तस्स समीवे पत्ता चउरो चिट्ठति तुसिणीआ ।। १६३ ॥ ताण वृत्ता भद्दा ! तुज्झं जिणेण नो' कहिअं । महसुक्के जं मंदिरविमाणसुक्खं समणुभूअं ॥ १६४ ॥ इअ वयणसवणसंजायजाइसरणेण चारणा चउरो । संभरिअपुव्वजम्मा ते खवयस्सेणिमारूढा ।। १६५ ॥ क्षपकश्रेणिक्रमः पुनरयम् ;
अण. मिच्छ मीस सम्मं अट्ठ नपुंसित्थिवेअ छक्कं च । पुमवेअं च खवेई कोहाईए अ संजलणे ।। १६६ ।।
यदा कूर्मापुत्रो युष्माकं कथयिष्यति स्वयमेव । महाशुक्रमन्दिरकथां तदा भोः ! केवलमस्ति ॥ १६२ ॥ इति श्रुत्वा ज्ञाततत्त्वास्त्रिगुप्तिगुप्ता जिनं नमस्थित्वा । तस्य समीपे प्राप्ताश्चत्वारस्तिष्ठन्ति तूष्णीकाः ॥ १६३ ॥ ते तावत् तेनोक्ता भद्राः ! युष्माकं जिनेन नो कथितम् । महाशुक्रे यद् मन्दिरविमानसौख्यं समनुभूतम् ॥ १६४ ॥ इति वचनश्रवणसंजातजातिस्मरणेन चारणाश्चत्वारः । संस्मृतपूर्वजन्मानस्ते क्षपकश्रेणिमारूढाः ॥ १६५ ॥ 'मिथ्यात्वं मिश्रं सम्यक्त्वमष्ट नपुंसकस्त्रीवेदौ षट्कं च । पुंवेदं च क्षपयति क्रोधादिकांश्च संज्वलनान् ।। १६६ ।। १. क तो । २. अन. इति अन्तानुबन्धि कषाय चतुष्कस्य संक्षिप्ति रूपम् (पंचम कर्मग्रन्थस्य ९९-१०० गावे अत्रार्थे दृश्ये ।)
ဦးမျိုး
। श्रीकुर्मापुत्रकथानकं ।
||३४||

Page Navigation
1 ... 262 263 264 265 266 267 268