Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥३७॥
Tतथाहि ;
दाणतवसीलभावणभेआ चउरो हवंति धम्मस्स। तेसुविभावो परमो परमोसहमसुहकम्माणं॥१७९॥ दाणाणमभयदाणं नाणाण जहेव केवलं नाणं । झाणाण सुक्कझाणं तह भावो सव्वधम्मसुं॥१८०॥ गिहवासेवि वसंता भव्वा पावंति केवलं नाणं। भावेण मणहरेणं इत्थ य अम्हे उदाहरणं॥१८१॥ इअ देसणं सुणित्ता अवगयतत्ता अमायपिअरोवि। परिपालिअचारित्ता वरसत्ता सुग्गइं पत्ता॥१८२॥ अन्नेवि बहुअभविआ आयनिअ केवलिस्स वयणाई। सम्मत्तं च चरित्तं देसचरित्तं च पडिवन्ना॥१८३॥ दानतपःशीलभावनाभेदाश्चत्वारो भवन्ति धर्मस्य । तेष्वपि भावः परमः परमौषधमशुभकर्मणाम् ॥ १७९॥ दानानामभयदानं ज्ञानानां यथैव केवलं ज्ञानम्। ध्यानानां शुक्लध्यानं तथा भावः सर्वधर्मेषु॥१८०॥ गृहवासेऽपि वसन्तो भव्याः प्राप्नुवन्ति केवलं ज्ञानम् । भावेन मनोहरेणात्र च वयमुदाहरणम्॥१८१॥ इति देशनां श्रुत्वाऽवगततत्त्वौ च मातृपितरावपि। परिपालितचारित्रौ बरसत्त्वौ सुगतिं प्राप्तौ ॥१८२॥ अन्येऽपि बहुभविका आकर्ण्य केवलिनो वचनानि। सम्यक्त्वं च चारित्रं देशचारित्रं च प्रतिपन्नाः ।। १८३॥
। श्रीकुर्मापुत्रकथानकं।
श्रीजैन कथासंग्रहः
॥३७॥

Page Navigation
1 ... 265 266 267 268