Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥२४॥ * "तत्थिमं पढम 'ठाणं महावीरेण देसि। अहिंसा निउणा दिट्ठा सव्वभूएसु संजमो॥"
उपदेशमालायाम् ;"छज्जीवनिकायदयाविवज्जिओनेव दिक्खिओन गिही। जइधम्माओचुक्को चुक्कड़ गिहिदाणधम्माओ॥" इअमुणिवरवयणाइंसुणिउं घणगज्जिओवमाणाणि। देवीए मणमोरो परमसमुल्लासमावन्नो॥१११॥ पडिपुन्नेसु दिणेसुंतत्तो संपुन्नदोहला देवी। पुत्तरयणं पसूआ सुहलग्गे वासरम्मि सुहे ॥११२॥
तत्र चावसरे* "षड्जीवनिकायदयाविवर्जितो नैव दीक्षितो नगृही। यतिधर्माद् भ्रष्टो प्रश्यति गहिदानधर्मात्॥"
इति मुनिवरवचनानि श्रुत्वा घनगर्जितोपमानानि। देव्या मनोमोरः परमसमुल्लासमापन्नः॥१११॥ परिपूर्णेषु दिनेषु ततः संपूर्णदोहदा देवी। पुत्ररत्नं प्रसूता शुभलग्ने वासरे शुभे॥११२॥ "तत्र वाद्यन्ते तूराणि सुताड्यमानानि, गगनाङ्गणे गर्जन्ति गुरुरुताः । वरमङ्गलभुङ्गलभेरीशब्दाः, नफेर्याः श्रूयन्ते नवनिनादाः
। श्रीकुर्मापुत्रकथानकं।
श्रीजैन कथासंग्रहः
॥२४ा
.
.
१.कम नाणं।
..
pota

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268