Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 253
________________ ॥२॥ +यतः, ददातुदानं विदधातु मौनं वेदादिकंचापि विदांकरोतु। देवादिकंध्यायतु नित्यमेवनचेहया निष्फलमेव सर्वम्॥ नसा दीक्षा न सा भिक्षा न तद् दानं न तत्तपः । न तद् ध्यानं न तद् मौनं दया यत्र न विद्यते॥" तो नरवइणाऽऽहूया जिणसासणसूरिणो महागुणिणो। जिणसमयतत्तसारं धम्मसरूवं परूवेंति॥१०९॥ तथाहि ;छज्जीवनिकायाणं परिपालणमेव विज्जए धम्मो। जेणं महव्वएसं पढमं पाणाइवायवयं ॥११०॥ उक्तं च दशवैकालिके;ततो नरपतिनाऽऽहूता जिनशासनसूरयो महागुणिनः । जिनसमयतत्त्वसारं धर्मस्वरूपं प्ररूपयन्ति॥१०९॥ पड्जीवनिकायानां परिपालनमेव विद्यते धर्मः। येन महाव्रतेषु प्रथमं प्राणातिपातव्रतम्॥११०॥ "तत्रेदं प्रथम स्थानं महावीरेण देशितम् । अहिंसा निपुणा दिष्टा सर्वभूतेषु संयमः॥" । श्रीकुर्मापुत्रकथानकं। Iron श्रीजैन कथासंग्रहः ॥२३॥

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268