Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
। श्रीकुर्मापुत्रकथानकं।
॥१९॥ * तह मणुअत्तं बहुविहभवभमणसएहिं कहकहवि लद्धं । खणमित्तेणं हारइ पमायभरपरवसो जीवो॥८५॥
ते धन्ना कयपुन्ना जे जिणधम्मं धरंति निअहिअए। तेसिं चिअ मणुअत्तं सहलं सलहिज्जए लोए॥८६॥ * इअ देसणं सुणेउं सम्मत्तं जक्खिणीइ पडिवन्नं । कुमरेण य चारित्तं गुरुअंगुरुअंतिए गहिअं॥८७॥
थेराणं पयमूले चउदसपुव्वीमहिज्जइ कुमारो। दुक्करतवचरणपरो विहरइ अम्मापिऊर्हि समं॥८८॥ * कुमरो अम्मापियरो तिन्निवि ते पालिऊण चारित्तं । महसुक्के सुरलोए अवइन्ना मंदिरविमाणे॥८९॥
सा जक्खिणीवि चइडं वेसालीए अभमरभूवइणो। भज्जा जाया कमला नामेणं सच्चसीलधरा ॥९०॥ तथा मनुजत्वं बहुविधभवभ्रमणशतैः कथमपि लब्धम् । क्षणमात्रेण हारयति प्रमादभरपरवशो जीवः॥८५॥ ते धन्याः कृतपुण्या ये जिनधर्म धरन्ति निजहृदये। तेषामेव मनुजत्वं सफलं श्लाघ्यते लोके ।। ८६॥ इति देशनां श्रुत्वा सम्यक्त्वं यक्ष्या प्रतिपन्नम्। कुमारेण च चारित्रं गुरु गुर्वन्तिके गृहीतम्।। ८७॥ स्थविराणां पादमूले चतुर्दशपूर्वीमधीते कुमारः । दुष्करतपश्चरणपरो विहरत्यम्बापितृभ्यां समम्॥८८॥ कुमारोऽम्बापितरौ त्रयोऽपि ते पालयित्वा चारित्रम् । महाशुक्रे सुरलोकेऽवतीर्णा मन्दिरविमाने॥८९॥ . सा यक्ष्यपि च्युत्वा वैशाल्यांच भ्रमरभूपतेः। भार्या जाता कमला नाम्ना सत्यशीलधरा॥१०॥
श्रीजैन कथासंग्रहः
॥१९॥

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268