Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
। श्रीकुर्मापुत्रकथानकं।
"'चत्तारि पंच जोअणसयाहं गंधो अमणुयलोगस्स। उड्ढे वच्चइ जेणं न हु देवा तेण आयंति॥ पंचसु जिणकल्लाणेसु चेव महरिसितवाणुभावाओ। जम्मंतरनेहेण य आगच्छंति सुरा इहयं॥" , तो केवलिणा कहिअंतीसे जम्मंतरसिणेहाइ। ते बिंति तओ सामिअ! अइबलिओ कम्मपरिणामो॥४२॥ भयवं! कयावि होही अम्हाणं कुमारसंगमो कहवि। तेणुत्तं होही पुण जयेह वयमागमिस्सामो॥४३॥ इअ संबंधं सुणिउं संविग्गा कुमरमायपिअरो अ। लहुपुत्तं ठविअरज्जे तयंतिए चरणमावन्ना॥४४॥ दुक्करतवचरणपरा परायणा दोसवज्जिआहारे। निस्संगग्गचित्ता तिगुत्तिगुत्ता य विहरंति॥४५॥ "चत्वारि पञ्च योजनशतानि गन्धश्च मनुजलोकस्य। ऊवं व्रजति येन नखलु देवास्तेनायन्ति॥ पञ्चसु जिनकल्याणेष्वेवं महर्षितपोऽनुभावात् । जन्मान्तरस्नेहेन चागच्छन्ति सुरा इह॥" ततः केवलिना कथितं तस्या जन्मान्तरस्नेहादि। तो ब्रूतस्ततः स्वामिन् ! अतिबलिकः कर्मपरिणामः॥४२॥ भगवन् ! कदापि भविष्यत्यावयोः कुमारसंगमः कथमपि ?। तेनोक्तं भविष्यति पुनर्यदेह वयमागमिष्यामः॥४३॥ इति सम्बन्ध श्रुत्वा संविग्नौ कुमारमातृपितरौ च । लघुपुत्र स्थापयित्वा राज्ये तदन्तिके चरणमापन्नौ॥४४॥ दुष्करतपश्चरणपरी परायणी दोषवर्जिताहारे। निस्सारङ्गचित्तौ त्रिगुप्तिगुप्तौ च विहरतः॥४५॥ १ दृश्येतां नहत्संगण्याम् श्री श्रीचन्द्रसूरिविरचितायां गाये १९०-१८८।
श्रीजैन कथासंग्रहः
॥११॥

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268