Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥१५॥
सो पुच्छइ केवलिणं पहु! कहमेसिं वयग्गहो जाओ। तेणवि पुत्तविओगाइकारणं तस्स वज्जरिअं॥६१॥ इअसुणिअसो कुमारो मोरो जह जलधरं पलोएउं। जह व चकोरो चंदं जह चक्को चंडभाणुंव॥६२॥
जह वच्छो निअसुरभिं सुरभिं सुरभिं जहेव कलकंठो। संजाओ संतुट्ठो हरिसवसुल्लसिअरोमंचो॥६३॥ *निअमायतायमुणीण कंठम्मि विलग्गिऊण रोयंतो। एयाइ जक्खिणीए निवारिओ महरवयणेहिं॥६४॥
निअवस्थअंचलेणं कुमारनयणाणि अंसुभरियाणि। सा जक्खिणी विलूहइ अहो महामोहदूल्ललिअं॥६५॥
निअमायतायदंसणसमुल्लसंतप्पमोअभरभरिअं। केवलनाणिसगासे अमरी विणिवेसए कुमरं॥६६॥ * स पृच्छति केवलिनं प्रभो! कथमनयोतग्रहो जातः ?। तेनापि पुत्रवियोगादि कारणं तस्मै कथितम् ॥११॥ * इति श्रुत्वा स कुमारो मोरो यथा जलधरं प्रलोक्य । यथा वा चकोरचन्द्रं यथा चक्रचण्डभानु वा।। ६२॥ * यथा वत्सो निजसुरभिं सुरभि सुरभि यथैव कलकण्ठः। संजातः संतुष्टो हर्षवशोल्लसितरोमाञ्चः॥१३॥
निजमातृतातमुन्योः कण्ठे विलग्य रुदन् । एतया यक्ष्या निवारितो मधुरवचनैः॥६४॥ निजवस्त्राञ्चलेन कुमारनयनान्यश्रुभृतानि। सा यक्षी विमार्टि अहो महामोहदुर्ललितम् ॥६५॥ निजमातृतातदर्शनसमुल्लसत्प्रमोदभरभृतम् । केवलज्ञानिसकाशेऽमरी विनिवेशयति कुमारम् ॥६६॥
। श्रीकुर्मापुत्रकथानकं।
श्रीजैन कथासंग्रहः
॥१५॥

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268