Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 246
________________ ॥१६॥ श्रीजैन कथासंग्रहः အမျိုးမျို अह केवलीवि सव्वेसिं तेसिमुवगारकारणं कुणइ । धम्मस्स देसणं समए अमयरससारणीसरिसं ॥ ६७ ॥ जो भविओम अभवं हिउं धम्मप्पमायमायरइ । सो लद्धुं चिंतामणिरयणं रयणायरे गमइ ॥६८॥ तथाहि - म्म नरवरे अस्थि कलाकुसलवाणिओ कोवि । रयणपरिक्खागंथं गुरूण पासम्मि अब्भसइ ॥ ६९ ॥ सोगंधिअकक्के अणमरगयगोमेअइंदनीलाण । जलकंतसूरकंतयमसारगब्भंकफलिहाणं ॥ ७० ॥ इच्चाइअरयणाणं लक्खणगुणवण्णनामगुत्ताई । सव्वाणि सो विआणइ विअक्खणो मणिपरिक्खाए ।। ७१ ॥ अह अन्ना विचिंत सो वणिओ किमवरेहिं रयणेहिं । चिंतामणी मणीणं सिरोमणी चिंतिअत्थकरो ॥७२॥ अथ केवल्यपि सर्वेषां तेषामुपकारकारणं करोति । धर्मस्य देशनां समयेऽमृतरससारणीसदृशीम् ॥ ६७ ॥ यो भविको मनुजभवं लब्ध्वा धर्मप्रमादमाचरति । स लब्ध्वा चिन्तामणिरत्नं रत्नाकरे गमयति ॥ ६८ ॥ एकस्मिन्नगरप्रवरेऽस्ति कलाकुशलवाणिजः कोऽपि । रत्नपरीक्षाग्रन्थं गुरूणां पार्श्वेऽभ्यस्यति ॥ ६९ ॥ सौगन्धिककर्केतनमरकतगोमेदेन्द्रनीलानाम् । जलकान्तसूरकान्तयमसारगर्भाङ्कस्फटिकानाम् ॥ ७० ॥ इत्यादिकरत्नानां लक्षणगुणवर्गनामगोत्राणि । सर्वाणि स विजानाति विचक्षणो मणिपरीक्षायाम् ।। ७१ ।। या विचिन्तयति स वणिक् किमपरै रत्नैः । चिन्तामणिर्मणीनां शिरोमणिश्चिन्तितार्थकरः ॥ ७२ ॥ ܀܀܀ । श्रीकुर्मापुत्रकथानकं । ||१६||

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268