Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
॥२४॥
2008
शत्रा - गारे स्वापः पुनर्मठे ॥ धिग् दैवं यद्दरिद्राणामपि लोके जिजीविषा ॥ २७६ ॥ चौरः प्रोचे मयि प्राप्ते-प्येवं भोः किमु खिद्यसे ? | हस्तस्थिते सुरमणौ, कादारिद्र्यविहस्तता' ? ॥ २७७ ॥ वत्सगच्छ मया साकं, यदि सम्पदमिच्छसि ।। इत्युक्त्वा तं सहादाय, सोऽचलच्छललोचनः ।। २७८ ।। लक्ष्मीलीलारविन्देऽसौ, कस्यापीभ्यस्य मन्दिरे ॥ दत्तखात्रो मणिस्वर्ण-पेटां प्राचीकटद्बहिः ।। २७९ ।। दृष्ट्वा तच्चेष्टितं दष्टा-धरोऽपि क्ष्मापतिः क्रुधा ॥ तन्मूल-स्थानजिज्ञासुः, प्रतिचक्रे न किञ्चन ॥ २८० ॥ पेटा उवाह वाहीक - इव तास्तद्गिरा नृपः ॥ कार्यसिध्यै शठा दस्यो- रपि दास्यं प्रकुर्वते ॥ २८९ ॥ भूपेनानुगतश्चौरो, निर्गत्य नगराद्वहिः ॥ क्रीडा स्थानं यमस्येव, जीर्णोद्यानं रयादयात् ॥ २८२ ॥ तत्र नानानिकुञ्जान्तः, शिलाच्छन्नमुखं सुखम् । स भूमिगृहमुद्घाट्य, विवेश सह भूभुजा ।। २८३ ।। तत्रापश्यत्कनीमेकां, भूपो रूपवर्ती पुरः ॥ सर्वा अपि तिथि राकाः कुर्वन्ती स्वमुखेन्दुना ॥ २८४ ॥ तद्दर्शनसुधाकुण्ड - क्रीडया प्राप भूपतिः ॥ विहारभारजं स्वेदं, वमन् समधिकं सुखम् ।। २८५ ।। न वयं तस्करा एतत्तव दौःस्थ्यभिदे कृतम् ॥ तन्मुञ्च भारमित्युक्त-स्तेन पेटां नृपोऽमुचत् ।। २८६ ।। स्वसारं तत्समादाय, स्वसारं तां मलिम्लुचः ' ॥ क्षालयास्यातिथेः पादा- वित्यादिक्षलक्षधिः ।। २८७ ।। १ व्यग्रता विहस्तव्याकुलौ व्यग्रे इति श्रीहेमचन्द्रसूरयः । २ दस्युः ।
श्रीमूलदेवनृपचरित्रम्
॥२४॥

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268