Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 223
________________ श्रीजैन कथासंग्रहः ॥अथ श्रीब्राह्मीसुंदरीचरित्रं प्रारभ्यते॥ . ॥३॥ 'पुंडरीकच प्रमोराद्यो गणधरो बभूव, इतश्चायुधशालायां समुत्पन्नं चक्ररत्नं प्रपूज्य तदनुसृतो भरतो निखिलान् देशान् साधयितुंचचाल; षट्खण्डमपि भरतक्षेत्रं साधयित्वा भरतः कुशलेनायोध्यायां प्राप्तः, प्रमुदिताच नगरलोकास्तं चक्रिणं विविधोपहारवस्तुगणैर्वर्धापयामासुः; अथ यदा भरतो देशान् साधयितुं गतस्तदादितश्चारित्रग्रहणाभिलाषा सुंदरी तु सकलेन्द्रियार्थपराङ्मुखा नित्यमाचाम्लतपःपरैवासीत्, तत्सपसाच साऽतीवकृशीभूतशरीरा जाताऽभूत्, अथ गृहे समागतश्चक्रीतां कृशीभूतदेहां विलोकयामास, यथा-तदा हिमालिसम्पात-दीनां कमलिनीमिव ॥ कललिमिव संशुष्कां। दिवा चन्द्रकलामिव ॥१॥ प्रम्लानरूपलावण्या-मस्थिशेषतनूलतां॥भरतः समीक्षते तत्र । सुंदरी सुन्दराशयां॥२॥ युग्मं ॥ कृशां भवान्तरं याता-मिवातिम्लथविग्रहां। निरीक्ष्य सुंदरी चक्री। स्वभृत्यानित्यभाषत ॥३॥ किंरे मम गृहे शस्य-सम्पत्तिस्तादृशीन हि॥ बीजसूरपि निर्बीजा। किं जाता पृथिवी ननु॥४॥न भोक्तुं लभते स्वैरं । किं नु सुन्दरीयं गृहे ॥ यदेवं हि कृशीभूतशरीरा सा विलोक्यते ॥ ५॥ वने मुग्धमृगीवेयं । निरादरपरा नु किं ॥ किं केनापि कृतं ह्यस्या। अपमानं सुदुस्सहं ॥ ६॥ अथवा किं शरीरेऽस्या। रोगोत्पत्तिर्बभूव नु ॥ मृताः सर्वे नु किं वैद्या। विविधौषधधारिणः ॥७॥ द्राक्षाः खजूरलवलोनालिकेरफलावलिः॥ किंन सम्पद्यते नूनं । मदीयोपवनेऽधुना॥८॥रे सूपकारा युष्माभिः । पुष्टान्नैः ॥३॥

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268