Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
। श्रीकुर्मापुत्रकथानकं।
दाणतवसीलभावणभेएहि चउब्विहो हवइ धम्मो। सव्वेसु तेसु भावो महप्पभावो मुणेयव्वो॥५॥ भावो भवुदहितरणी भावो सग्गापवग्गपुरसरणी। भविआणं मणचिंतिअअचिंतचिंतामणी भावो॥६॥ भावेण कुम्मपुत्तो अवगयतत्तो अगहिअचारित्तो। गिहवासेवि वसंतो संपत्तो केवलं नाणं॥७॥ इत्थंतरे इंदभूई नामं अणगारे भगवओ महावीरस्स जिढे अंतेवासी गोअमगुत्ते समचउरंससरीरे वज्जरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे उम्गतवे महातवे घोरतवे घोरतवस्सी घोरबंभचेरवासी , उच्छूढसरीरे संखित्तविउलतेउल्लेस्से चउदसपुव्वी चउणाणोवगए पंचहिं अणगारसएहिं सद्धिं संपरिवुडे दानतपःशीलभावनाभेदैश्चतुर्विधो भवति धर्मः। सर्वेषु तेषु भावो महाप्रभावो ज्ञातव्यः॥५॥ भावो भवोदधितरणीभावः स्वर्गापवर्गपुरसरणिः । भविकानां मनश्चिन्तिताऽचिन्त्यचिन्तामणिर्भावः॥६॥ भावेन कूर्मापुत्रोऽवगततत्त्वोऽगृहीतचारित्र: गृहवासेऽपि वसन् संप्राप्तः केवलं ज्ञानम्॥७॥ अत्राऽन्तरे इन्द्रभूतिर्नामाऽनगारो भगवतो महावीरस्य ज्येष्ठोऽन्तेवासी गौतमगोत्रः समचतुरस्रशरीरो वर्षभनाराचसंहननः 'काकपुलकनिकषपद्मगौर उग्रतपा दीप्ततपा महातपा घोरतपा घोरतपस्वी घोरब्रह्मचर्यवासी उत्क्षिप्तशरीरः संक्षिप्तविपुलतेजोलेश्यश्चतुर्दशपूर्वी चतुर्ज्ञानोपगतः पञ्चभिरनगारशतैः साध संपरिवृतः षष्ठषष्ठे नाऽऽत्मानं १. "कनकस्य सुवर्णस्य यः पुंलको-लवस्तस्य यो निकषः - कापट्टे रेखालक्षणः, तथा, पम्हत्ति पयगर्भस्त्तद् गौरो यः स तथा" इति विपाकशुतस्य प्रथमाध्ययन टीकायाम् । २." उच्यूहं । उन्नितं शरीरं येन, तत्प्रतिकर्मत्यागात्" इति विपाकातटीकायाम्; पूर्व क्षिप्तम; हिमप्राकृत व्याकरणे २/१२० सूत्रम् द्रष्टव्यम्
श्रीजैन कथासंग्रहः
॥२॥

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268