Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
। श्रीकुर्मापुत्रकथानकं।
भद्दे ! निसुणसुनयरे इत्येव दोणनरवइस्स सुओ। उप्पन्नो तुज्झ पिओ सुदुल्लहो दुल्लभो नाम ॥१९॥ तं निसुणिअभद्दमुही भद्दमुही नाम जक्खिणी हिट्ठा। माणवईरूवधरा कुमरसमीवम्मि संपत्ता॥२०॥ • दठूण तं कुमारं बहुकुमरुच्छालणिक्कतल्लिच्छं। सा जंपइ हसिऊणं किमिमेणं रंकरमणेणं?॥२१॥
जइ ताव तुज्झ चित्तं विचित्तचित्तम्मि चंचलं होई। ता मज्झं अणुधावसु वयणमिणं सुणिअसो कुमरो।२२॥ तं कन्नं अणुधावइ तव्वयणकुऊहलाकुलिअचित्तो। तवपुरओ धावंती सावि हुतं निअवणं नेइ॥२३॥ बहुसालवडस्स अहे पहेण पायालमज्झमाणीओ। सो पासइ कणयमयं सुरभवणमईव रमणिज्जं ॥२४॥ भद्रे ! श्रृणु नगरेऽत्रैव द्रोणनरपतेः सुतः । उत्पन्नस्तव प्रियः सुदुर्लभो दुर्लभो नाम॥१९॥ तं श्रुत्वा भद्रमुखी भद्रमुखी नाम यक्षी हृष्टा। मानवतीरूपधरा कुमारसमीपे संप्राप्ता॥२०॥ दृष्ट्वा तं कुमारं बहुकुमारोच्छालनकतत्परम् । सा जल्पति हसित्वा किमनेन रखरमणेन?॥२१॥ : यदि तावत् तव चित्तं विचित्रचित्रे चञ्चलं भवति।तदा मामनुधाव वचनमिदं श्रुत्वा स कुमारः ॥ २२॥ तां कन्यामनुधावति तद्वचनकुतूहलाकुलितचित्तः। तत्पुरतो धावन्ती साऽपि हि तं निजवनं नयति ॥२३॥ बहुशालवटस्याध: पथेन पातालमध्यमानीतः। स पश्यति कनकमयं सुरभवनमतीव रमणीयम् ॥ २४॥ १. अत्र 'निमुणसु' 'निसुणि' इत्यतयोः 'निश्णु निश्चत्य' 'इत्यविधाय 'श्रुणु' 'श्रुत्वा' इति च्छावानुवादक ।। न्वेषकर्देशीनाममालाया ४-२७, ६-२४ कारिके दृश्ये।
श्रीजैन कथासंग्रहः .
॥६॥

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268