Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
**
॥॥
। श्रीकुर्मापुत्रकथानकं।
अज्ज मए अज्जुमएं ! चिरेण कालेण नाह ! दिट्ठो सि । सुरभिवणे सुरभवणेनिअकज्जे आणिओ सि तुमं॥३०॥
अजंचियमज्झमणोमणोरहो कप्पपायवोफलिओ।जंसुकयसुकयवसओअज्झतुमंमज्झ मिलिओ सि॥३१॥ * इअ वयणं सोऊणं वयणं दळूण सुनयणं तीसे। पुव्वभवस्स सिणेहो तस्स मणम्मी समुल्लसिओ॥३२॥
कत्थवि एसा दिट्ठा पुव्वभवे परिचिआ य एअस्स। इय ऊहापोहवसा जाईसरणं समुप्पन्नं ॥३३॥ * जाइसरणेण तेणं नाऊणं पुव्वजम्मवुत्तंतो । कहिओ कुमरेणं निअपिआइ पुरओ समग्गोवि ॥ ३४ ॥
तत्तो निअसत्तीए असुभाणं पुग्गलाण अवहारं। सुभपुग्गलपक्खेवं करिअसुरी तस्सरीरम्मि॥३५॥ अद्य मया ऋजुमते ! चिरेण कालेन नाथ ! दृष्टोऽसि। सुरभिवने सुरभवने निजकार्ये आनीतोऽसि त्वम्॥३०॥ अद्यैव मम मनोमनोरथः कल्पपादपः फलितः । यत् सुकृतसुकृतवशतोऽद्य त्वं मम मिलितोऽसि ॥३१॥ इति वचनं श्रुत्वा वदनं दृष्टवा सुनयनं तस्याः । पूर्वभवस्य स्नेहस्तस्य मनसि समुल्लसितः॥३२॥ कुत्राऽप्येषा दृष्टा पूर्वभवे परिचिता चैतस्य । इत्यूहापोहवशाज्जातिस्मरणं समुत्पन्नम् ॥३३॥ जातिस्मरणेन तेन ज्ञात्वा पूर्वजन्मवृत्तान्तः। कथितः कुमारेण निजप्रियायाः पुरतः समग्रोऽपि॥३४॥ ततो निजशक्त्याशुभानां पुदगलानामपहारम् । शुभपुद्गलप्रक्षेपं कृत्वा सुरी तच्छरीरे ॥ ३५॥ १.कखप अज्जम-1
**oortootnotorior
श्रीजैन कथासंग्रहः

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268