Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ዘብ
छटुंछठेणं अप्पाणं भावेमाणे उठाए उठेइ। उत्तिा भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करे। करिता वंदइ नमसइ । वंदित्ता नमंसित्ता एवं वयासी;--"भयवं! को नाम कुम्मापुत्तो ? कहं वा तेण गिहवासे वसंतेण भावणंभावंतेण अणंतं अणुत्तरं निव्वाघायं निरावरणं कसिणं पडिपुग्नं केवलवरनाणदंसणं समुप्पाडिअं?। तएणं समणे भगवं महावीरे जोयणगामिणीए सुधासमाणीएवाणीएवागरेड़;--
गोयम! जमे पुच्छसि कुम्मापुत्तस्स चरिअमच्छरिअं। एगग्गमणो होउं.समग्गमवि तं निसामेह॥८॥ है तथाहि; --
भावयन्नुत्थायोत्तिष्ठति । उत्थाय भगवन्तं महावीरं बिरादक्षिणप्रदक्षिणं करोति । कृत्वा वन्दते नमस्यति । वन्दित्वा नमस्थित्वैवमवदत्;- “भगवन् ! को नाम कूर्मापुत्रः? कथं वा तेन गृहवासे वसता भावनां भावयताऽनन्तमनुत्तरं नियाघातं निरावरणं कृत्स्नं परिपूर्ण केवलवरज्ञानदर्शनं समुत्पादितम् ? । ततः श्रमणो भगवान् महावीरो योजनगामिन्या सुधासमानया वाण्या व्याकरोति;गौतम! यद्मा पृच्छसि कूर्मापुत्रस्य चरितमाश्चर्यम् । एकाग्रमना भूत्वा समग्रमपि तद् निशमय॥८॥
। श्रीकुर्मापुत्रकथानकं।
- श्रीजैन कथासंग्रहः
॥३॥

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268