Book Title: Jain Katha Sangraha Part 06
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीकुर्मापुत्रकथानकं।
श्रीशंखेश्वर पार्श्वनाथाय नमः। मी प्रेम-मुवनमानु-पत्र-हेमचंद्र-सदुरुभ्यो नमः ।
॥श्रीकूर्मापुत्रकथानकं॥ नमिऊण वद्धमाणं असुरिंदसुरिंदपणयपयकमलं। कुम्मापुत्तचरित्तं वुच्छामि अहं समासेणं॥१॥ रायगिहे वरनयरे नयरेहापत्तसयलपुरिसवरे। गुणसिलए गुणनिलए समोसढो वद्धमाणजिणो॥२॥ देवेहि समवसरणं विहिअंबहुपावकम्मओसरणं। मणिकणयरययसारप्पाकारपहापरिप्फुरिअं॥३॥ तत्थ निविट्ठो वीरो कणयसरीरो समुद्दगंभीरो। दाणाइचउप्पयारं कहेइ धम्मं परमरम्मं ॥४॥ नत्वा वर्धमानमसुरेन्द्रसुरेन्द्रप्रणतपदकमलम् । कूर्मापुत्रचरित्रं वक्ष्याम्यहं समासेन ॥१॥ राजगृहे वरनगरे नयरेखाप्राप्तसकलपुरुषवरे। गुणशिलके गुणनिलये समवसृतो वर्धमानजिनः॥२॥ देवैः समवसरणं विहितं बहुपापकर्माऽपसरणम् । मणिकनकरजतसारप्राकारप्रभापरिस्फुरितम् ॥३॥ तत्र निविष्टो वीरः कनकशरीरः समुद्रगम्भीरः । दानादिचतुष्प्रकारं कथयति धर्म परमरम्यम्॥४॥
श्रीजैन कथासंग्रहः

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268