Book Title: Jain Dharm Prakash 1910 Pustak 026 Ank 02
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री जैनधर्मप्रकाश. ततः प्रसन्नहृदया गुरवस्तेज्यो गृहस्थावस्थोचितं साधुदशायोग्यं चमतिपादयन्ति धर्ममार्ग । ग्राहयन्ति तपार्जनोपायं मद्दायत्नेन । यहुत जो जाः सकर्मसाधन योग्यत्वमात्मनोऽनिलपद्भिर्भवद्भितावदिदमादौ कर्तव्यं जवति । यत सेवनीया दयालुता । न विधेयः परपरिभवः । मोक्तव्या कोपनता । वजनी यो दुर्जनसंसर्गः । विरहितव्यानिकवादिता । अन्यसनी यो गुणानुरागः । न कार्या चौर्यबुद्धिः । त्यजनीयो मिथ्यानिमानः । वारणीयः परदाराजिजापः । परिहर्तव्यो धनादिगवः । विधेया दुःखितः खत्रापेछा | पूजनीया गुरवः । वंदनीया देवसङ्घाः ! सन्माननीयः परिजनः । पूरणीयः प्रणयिलोकः । अनुवर्तनीय मित्रवर्गः । न नापणीयः परावर्णवादः । गृहीतव्याः परगुणाः । सज्जनीयं निजगुण विकत्थनेन । स्मर्तव्यमणीयोऽपि सुकृतं । यतितव्यं परार्थ । संजापणीयः प्रथमं विशिष्टलोकः । अनुमोदनी यो धार्मिकजनः । न विधेयं परमर्मोदनं । नवितव्यं सुवेषाचारैः । ततो जविष्यति जवतो सर्वसधर्मानुष्ठानयोग्यता | उपमितिजवमपञ्च कथा. "स्त २९ भु शाडे १८३२० भड २ ले शाम स. १८६६ ॐ ग्रह नमस्तत्त्वाय. Ci इष्या त्याग. Acharya Shri Kailassagarsuri Gyanmandir (शाहूस वि० १०) માહે વ્યાકુળ ચિત્ત મર્કટ સમા અજ્ઞાન ટાઢે દુઃખી પ્રીતેથી અસૂયાદિ કાષ્ઠ ખડકે ઇચ્છા થવાની સુખી वैराग्यादि सुवासि यात्म पट ते भेथी लुमो परभणे, ते ईर्ष्या सघडी समान सजगे स उसेश द्वेषानणे. તેના જે પ્રતિપક્ષી મેઘ સરખા શુદ્ધ સ્વભાવે ભર્યા, શાન્તિથી પ્રશમ પ્રવાહ પ્રસરે તે વૃષ્ટિથી સ ચર્ચા, લેાકાલાક પ્રકાશ શીતળકરા દ્વેષાગ્નિને ઠારતા, તે વ’દુ' જિનનાથ સાથ શિવના ભાવારિસ હારતા For Private And Personal Use Only ی

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36