Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 295
________________ ज्ञानबिन्दुप्रकरणस्य [पृ०१५ पं० १निर्मला । इह रसः केवलो न भवति ततो रसस्पर्धकसंघात एवंरूपो द्रष्टव्यः । पञ्च० म० प्र. गा० ४० पृ० १४० कर्मप्र० यशो० पृ० १२ । [पृ०१५ पं० १.]'उक्तशेषाणाम्' - पञ्च० प्र० गा० १८ पृ० १२५ । पृ०१५ पं० १. देशघातीनि' - "इतरो देशघाती देशघातित्वात् स्वविषयैकदेशघाति। स्वाद् भवति । स च विविधबहुच्छिद्रभृतः, तद्यथा-कश्चिद्वंशदलनिर्मापितकट इवातिस्थूरच्छिद्रशतसंकुलः, कश्चित्कम्बल इव मध्यमविवरशतसंकुलः, कोऽपि पुनस्तथाविधममृणवासोवदतीवसूक्ष्म विवरसंवृतः। तथा स्वरूपतोऽल्पस्नेहः स्तोकस्नेहाविभागसमुदायरूपः । अविमलश्च नैर्मल्यरहितश्च ।” पञ्च० म०प्र० गा• ४१ पृ० १४१ ।। पृ०१५ पं० २ ] 'चतुःस्थानक' - "इह शुभप्रकृतीनां रसः क्षीरखण्डादिरसोपमा, • अशुभप्रकृतीनां तु निम्बघोषातक्यादिरसोपमः । वक्ष्यते च-"घोसाडइनिम्बुवमो, असुभाण सुभाण खीरखण्डुवमों" । क्षीरादिरसश्च स्वाभाविक एकस्थानक उच्यते वयोस्तु कर्षयोरावर्तने कते सति योऽवशिष्यते एकः कर्षः स द्विस्थानक:, त्रयाणां कर्षाणामावर्त्तने कृते सति य एकः कर्षोऽवशिष्टः स त्रिस्थानकः, चतुणां कर्षाणामावर्त्तने कृते सत्युद्धरितो य एकः कर्षः स चतुःस्थानकः । एकस्थानकोऽपि च रसो जललवबिन्दुचुलुकप्रसृत्यञ्जलि• करककुम्भद्रोणादिप्रक्षेपान्मन्दमन्दतरादिभेदत्वं प्रतिपद्यते, एवं द्विस्थानकादयोऽपि । तथा कर्मणामपि चतुःस्थानकादयो रसा भावनीयाः, प्रत्येकमनन्तभेदभिन्नाश्च । कर्मणां चैकस्थानकरसाद् द्विस्थानकादयो रसा यथोत्तरमनन्तगुणाः ।” पञ्च० म० प्र० गा० २९ पृ० १३३ । [पृ० १५५० ४.] 'तत्र ज्ञानावरण' - "संप्रति यासा प्रकृतीनां यावन्ति बन्धमधिकृत्य रसस्पर्धकानि संभवन्ति तासां तावन्ति निर्दिदिक्षुराह-आवरणं ज्ञानावरणं दर्शनावरणं • च, तत् कथम्भूतमित्याह - असर्वमम् , सर्व ज्ञानं दर्शनं वा हन्तीति सर्वघ्नं सर्वघाति, तबेह प्रक्रमात् केवलज्ञानावरणं केवलदर्शनावरणं च, न विद्यते सर्वप्नं यत्र तदसर्वघ्नं केवलज्ञानावरणकेवलदर्शनावरणरहितमित्यर्थः । एतदुक्तं भवति- केवलज्ञानावरणवर्जानि शेषाणि मतिभुतावधिमनःपर्यायज्ञानावरणलक्षणानि चत्वारि ज्ञानावरणानि, केवलदर्शनावरणवर्जानि शेषाणि चक्षुरचक्षुरवधिदर्शनावरणरूपाणि त्रीणि दर्शनापरणानि, तथा 'पुंसंजलनंतराय'त्ति७ पुरुषवेदः, चत्वारः संज्वलनाः क्रोधादयः, पञ्चविधमन्तरायं दानान्तरायावि, सर्पसंख्यया सप्तदशप्रकृतयश्चतु:स्थानपरिणताः एकद्वित्रिचतु:स्थानकरसपरिणताः प्राप्यन्ते, बन्धमधिकत्यासामेकस्थानको द्विस्थानकत्रिस्थानकश्चतुःस्थानको बा रसः प्राप्यते इति भावः। तत्र यावनाथापि श्रेणिं प्रतिपद्यन्ते जन्तवस्तावदासां सप्तदशानामपि प्रकृतीनां यथाध्यवसायसम्भवं द्विस्थानकं त्रिस्थानकं चतु:स्थानकं वा रसं बध्नन्ति, श्रेणिं तु प्रतिपना अनिवृत्तिबाद• रसम्परायातायाः संख्येयेषु भागेषु गतेषु सत्सु, ततः प्रभृत्येतासां प्रकृतीनामशुभत्वावत्यन्त विशुद्धाध्यवसाययोगत एकस्थानकं रसं बनन्ति, तत एव बन्धमधिकृत्य चतु:स्थानपरिणताः प्राप्यन्ते । शेषास्तु सप्तदशव्यतिरिक्ताः शुभा अशुभा वा 'दुतिचउट्ठाणाउत्ति'- बन्धमधिकत्य विस्थानकरसालिस्थानकरसाश्चतु:स्थानकरसाश्च, न तु कदाचनाप्येकस्थानकरसाः । कथमेतदबसेयमिति चेत्, इह द्विधा प्रकृतयस्तद्यथा- शुभा अशुभाश्च । तत्राशुभप्रकृतीनामेकस्थानक Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350