Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh
View full book text
________________
७६
ज्ञानबिन्दुप्रकरणस्य [पृ०२९ ५०४ . इति वाक्यार्थप्रतीतिः प्रादुर्भवति । ततः प्रतिविशिष्टाकारावलोकनेन 'आम्र एवायम्' इति महावाक्यार्थधीः स्यात् । ततः पुरःसरम् 'आम्रार्थिना प्रवर्तितव्यम्' इत्यैदम्पर्यायधीरिति । नह्येवं प्रकारं विना निराकांक्षप्रतीतिः सिद्ध्येत् पदार्थमात्रज्ञानात् पदार्थस्मारितविशेषार्थजिज्ञासारूपाया आकांक्षाया अनुच्छेदात् वाक्यार्थस्यापर्यवसितत्वात् ॥ १५८ ॥ । आगमेपि तामाह
हंतव्वा नो भूआ सव्वे इह पायडो चिय पयत्थो ।
मणमाईहिं पीडं सव्वेसिं चेव ण करिजा ॥ १५९ ॥ 'सर्वाणि भूतानि न हंतव्यानि' इह प्रकट एव पदार्थः । मनआदिभिर्मनोवाशायैः पीडां बाधा सर्वेषामेव समस्तानामपि जीवानां न कुर्यात्, न विदध्यादिति ॥ १५९ ॥
आवन्नमकरणिजं एवं चेइहरलोचकरणाई।।
इय वकत्थो अ महावकत्थो पुण इमो एत्थ ॥१६॥ एवं सति चैत्यगृहलोचकरणादिकमकरणीयं साधुश्राद्धानां अकर्तव्यमापन्नम्, तत्रापि परपीडानुगमात् इत्येष वाक्यार्थश्चालनागम्यः । महावाक्यार्थः पुनरत्रायम् ॥ १६॥
_अविहिकरणंमि दोसो तो विहिणा चेव होई जइअव्वं ।
__ अइदंपजत्थो पुण आणा धम्मम्मि सारो ति ॥ १६१ ॥ अविधिफरणेऽनीतिविधाने चैत्यगृहलोचादेः, दोषो हिंसापत्तिः विधिकरणनान्तरीयकासत्प्रवृत्तिनिवृत्तिपरिणामजनितस्याहिंसानुबन्धस्य प्रच्यवात् । तत् तस्मात् विधिनैव यतिवव्यं भवति चैत्यगृहलोचाद्यर्थे । तदिदमुक्तम् -
"अविहिकरणंमि आणाविराहणा दुइमेव एएसि ।
ता विहिणा जइअव्वं ति"-[ उपदेशपद गा० ८६.] चैत्यगृहकरणविधिश्च
"जिनभवनकरणविधिः शुद्धा भृमिर्दलं च काष्ठादि ।
भृतकानतिसन्धानं खाशयवृद्धिः समासेन ।" इत्यादिप्रन्थोक्तः । लोचकर्मविधिस्तु
"धुवलोओ अ जिणाणं वासावासेसु होइ थेराणं ।
तरुणाणं चउमासे वुड्डाण होइ छम्मासे ॥" इत्याधुक्तः । ऐदम्पर्यार्थः पुनः 'आशा धर्मे सारः' इति । तामन्तरेण धर्मबुखापि तस्म निरवचत्वाभिमतस्यापि कार्यस्य निष्फलत्वादिति ॥ १६१ ॥ वाक्यान्तरमधिकृत्याह
गंथं चएम एत्थ वि सचेअणाचेअणं चए बत्छु ।
एस पयत्थो पयडो वक्कत्थो पुण इमो होइ ॥ १६२ ॥ 'प्रन्थं त्यजेत्' इत्यत्रापि सचेतनमचेतनं च वस्तु त्यजेन्न गृहीयात् इति एष प्रकट पदार्थः । बाक्यार्थः पुनरयं च वक्ष्यमाणलक्षणो भवति ॥ १६२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350