Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh
View full book text
________________
6.6.
[ ४०२९ पं०५
1
प्रमत्तो गुणवते पात्राय ददाति न्याय्यम्, साधूदेशेनाकृताकारिताननुमतं प्रहीताप्यागमानुवृत्त्या गृह्णाति, कुतस्तत्रावद्येन योगः १, अन्नदायिनो दानकाल एव च कर्मनिर्जरणादिफलाभिनिर्वृत्तेः । विषूचिका तु सुतरामविहिताचारपरिमितादिभोजिनोऽस्य कृतकर्मविपाक एवासाविति, नास्त्यणीयानपि दातुरप्रमत्तत्वाद् दोषः । अज्ञानं विषूचिकायाः प्रमाद इति चेत् । ● दातुस्तत्र स्वान्नस्य दानकाल एव व्यक्तत्वात्, परगृहीतेन हि परव्यापत्तिः प्रमत्तस्य दोषवतीति । यच्चावाचि- मातुर्गर्भो दुःखहेतुर्मातापि गर्भस्य दुःखनिमित्तमित्युभयोर्दुःखहेतुत्वादवयेन योग इति, न, तदभिमतमेव जैनानाम्, तयोः प्रमत्तत्वात् । न चायमेकान्तः परदुःखोत्पादादवश्यंतयाऽवद्येन भवितव्यम् । अकषायस्य हि मुनेरपास्त सकलप्रमादस्य दर्शने सति प्रत्यनीकस्याशर्मोत्पद्यते, तद्वघुत्सृष्टशरीरस्य वा व्यपगतासुनो दर्शनेन न तद्दुः खनिमित्तम॥ स्यापुण्यमापतति साधोः । द्रव्यमात्रवधे चागमानुसारिणो भिषग्वरस्येव परदुःखोत्पादे सत्यपि नास्ति पापागमः, एवं परसुखोत्पादेनैकान्त इत्यन्याय्यम् । स्त्रीपुंसयोः संगमापादयतः सुखोत्पादेपि अवद्येन योगः । कचित् परसुखोत्पादे पुण्यलेशो निर्जरा वा - विहितानुष्ठायिनः साधोः क्षुत्पिपासार्तस्याधाकर्मादिदानेन एषणाविशुद्धेन प्रासुकान्नपानदानेन वेति । यथोक्तम् - अभिदृष्टान्तसामर्थ्यात् वध्योपि अवद्येन, वधक्रियासंबन्धाद्धन्तुषत् । यथा प्रभिः पूर्व स्वाश्रयं दहतीन्धनादिकं, एवं वधक्रिया वध्यसंबन्धिनी प्राकृ तावद् वभ्यमेवावद्येन योजयति "कर्मस्था च भिदेः क्रिया" इति वचनात् यथा भिनत्ति कुसूलं देवदत इत्येवं इन्ति प्राणिनमिति । तदेतदसदिति । अनया क्रियया कर्तृसमवायिन्या कुसूलबिदारणमुत्पाद्यते सा तु भिदिक्रिया विवक्षिता । तथा च यया कर्तृगतया इननक्रियया प्राणिवियोजनं कर्मस्थं क्रियते सा विवक्षिता । ज्वलनोप्येतावता दृष्टान्तीकृतोऽप्रतिबद्धदद्दन खभावः स्पृश्यमानो बुद्धिपूर्वकमन्यथा वा दहत्येव । एवं प्राणातिपातोपि हि प्रमत्तेन प्रयत्नरहितेन क्रियमाणः कर्तारमवश्यंतयाऽवद्येन योजयत्येवेति दृष्टान्तार्थः । अबुद्धिपूर्वकता व प्रमचता । तत्र कः प्रसङ्गो वध्यस्याधर्मेण १ । वधकसमवायिनी च हननक्रिया कर्तृफलदायिन्येव । प्रमत्तस्याध्यवसायो बन्धहेतुः । न च बध्यस्यात्महनने प्रमत्तताध्यवसायः । दृष्टान्तधर्मी चानेकधर्मा, तत्र कलिदेव धर्ममाश्रित्य दृष्टान्त उपन्यस्यते । अथ समस्तधर्मविवक्षया # दृष्टान्तोपादानं ततो न कश्चिदिष्टार्थसाधनं स्याद् दृष्टान्तः । विकल्पसमा चेयं जातिपन्यस्ता वसुबन्धुवैषैयेन स्वाश्रयदाहित्वमग्नेर्विशेषधमस्ति । न तु वधक्रियायाः स्वाभयेऽवद्ययोग इष्टः, तस्मान्नाभिदृष्टान्तात् साध्यसिद्धिरिति । एतेन एतदपि प्रत्युक्तम्- 'परेण च कारयतो नाधर्मप्रसङ्गः । नहि अभिमन्येन स्पर्शयम् प्रयोजयिता दाते' इति । यदप्यभिहितम् - 'अचेतनानां च काष्ठादीनां गृहपाते प्राणवधात् पापप्रसङ्गः' इति । इष्टमेवैतत् । यतो येषां ● जीवानां काष्ठादि शरीरं तदा चाव्युत्सृष्टं भावतस्तेषामविरतिप्रत्ययमवद्यमिष्यत एवेति न काचिद् बाधा । यथोक्तम्- 'न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरिति । एतदप्ययुक्तम् । अजानानस्यापि प्रमत्तस्य प्राणातिपातादवद्यमिति प्रस्तुत्याभिरुदाहृतः । प्रयोगस्तु - अजानानस्य प्राणवधक्रिया अबद्यहेतुः, प्रमत्तव्यापारनिर्वृत्तत्वात्, तृतीयविकल्पप्राणदधक्रियावदिति । randuर्न भवति स प्रमत्तव्यापारनिर्वृत्तोपि न भवति यथा प्रथमविकल्प इति । यच्चाभयोक्तम्- खरसभरेषु भावेषु क्षणिकेषु परकीयप्रयत्ननिरपेक्षेषु वायुप्राणस्योत्कान्तिः
1
For Private & Personal Use Only
15
20
38
ज्ञानबिन्दुप्रकरणस्य
Jain Education International
Me
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/fa5c06307d2d8f62d38e75b62d004e1bdf75b1ad81449f6825e7e4e8dfe16623.jpg)
Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350