Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 325
________________ ९४ ज्ञानबिन्दुप्रकरणस्य [पृ०२९५० ५- "नन्विदं स्वमनीषिकामात्रविजृमितं केन प्रमाणीक्रियतामिति आशयाह भणियं च कप्पमासे वत्थच्छेयाहिगारमुहिस्स। - एयं सुविसेसेउं पडिवजेगव्वमिय सम्मं ॥ ११६ ।। भणितं चैतदनुपदोक्तम् , कल्पभाष्ये वस्त्रच्छेदनविधानसमर्थनं हृदि निधाय सुविशेष्य 'सपूर्वोत्तरपक्षं वितत्य, इति हेतौ, सम्यक्प्रतिपत्तव्यमदः, कल्पभाष्यामिप्रायश्वायम् -" उपदेशरहस्य गा० ११६ । "सद्दो तहिं मुच्छति छेदणा वा घावंति ते दो वि जाव लोगो । वत्थस्स देहस्स य जो विकंपो ततो वि वादादि भरिति लोग ॥ भो! आचार्य ! तत्र वस्ने छिद्यमाने शब्दः संमूर्च्छति छेदनका पा सूक्ष्मपक्ष्मावयवा ॥ उद्दीयन्ते । एते च द्वयेपि ततो निर्गता लोकान्तं यावत् प्राप्नुवन्ति । तथा वस्त्रस्य देहस्य च यो विकंपश्चलनं ततोपि विनिर्गता वातादयः प्रसरन्तः सकलमपि लोकमापूरगन्ति । अहिच्छसि जंति ण ते उ दरं संखोभिया तेहऽवरे वयंति । उडे अहे यावि चउद्दिसि पि पूरिति लोगं तु खणेण सव्वं ॥ अथाचार्य त्वं इच्छसि मन्यसे, ते च वखच्छेदनसमुत्थाः शब्दपक्ष्मवातादिपुद्गला, न "दूर लोकान्तं यान्ति तर्हि तैः संक्षोभिताश्चालिताः सन्तोऽपरे ब्रजन्ति । एवमपरापरपुद्रलप्रेरिताः पुद्गलाः प्रसरन्तः क्षणेनोर्ध्वमस्तियश्चतसृष्वपि दिक्षु सर्वमपि लोकं आपूरयन्ति । यत एवमत: विनाय आरंभमिणं सदोसं तम्हा जहालद्धमहिहिहिजा । वृत्तं सएओ खलु जाव देही ण होइ सो अंतकरी तु ताव ॥ - इदमनन्तरोक्तं सर्वलोकपूरणात्मकमारंभ सदोषं सूक्ष्मजीवविराधनया सावधं विज्ञाय, तस्मात् कारणात् यथालब्धं वस्त्रं अधितिष्ठेत् न छेदनादि कुर्यात्, यत उक्तं भणितम् , व्याख्याप्रज्ञप्तौ-यावदयं देही जीवः, सैजः सकम्पः चेष्टावानित्यर्थः तावदसौ कर्मणो भवस्य वा अन्तकारी न भवति । तथा च तदालापक:-"जावणं एस जीवे सया समिळ एमइ, वेअइ, चलइ, फंदइ, घट्टइ, खुब्भइ, उदीरइ, तं तं भावं परिणमह ताव णं वस्स जीवस्स अंते अंतकिरिया ण भवइ ।" . अर्थत्यं भणिष्यथ एवं तर्हि भिक्षादिनिमित्तमपि चेष्टा न विधेयेति । नैवम् , यतः जा यावि चिट्ठा इरियाइआओ संपस्सहेताहिं विणा ण देहो। संचिट्ठए नेवमच्छिन्नमाणे वत्थंमि संजायइ देहणासो।। याश्चापि चेष्टा ईर्यादिकाः संपश्यत तोरणमीर्या भिक्षासंज्ञाभूम्यादौ गमनं, आदि" शब्दाद् भोजनशयनादयो गृह्यन्ते, एताभिर्विना देहः पौद्गलिकत्वात् न संतिष्ठते न निर्वहति, देहमन्तरेण च संयमस्यानि व्यवच्छेदः प्राप्नोति, वने पुनरच्छिद्यमाने नैवं देहनाशा संजायते अतो न तच्छेदनीयम् । किश्च, जहा जहा अप्पतरो से जोगो तहा तहा अप्पतरो से बंधो। निरुद्धजोगिस्स व से ण होइ अच्छिद्दपोतस्स व अंबुणाहे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350