Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 314
________________ पृ०२९ पं० ५ . ] टिप्पणानि । णोय तस्स तनिमित्तो बन्धो सुमो वि देसिओ समए । tear उपयोगेण सव्वभावेण सो जम्हा ||" [ ओघनि० ७४८,७४९ ] स्वप्नान्तिकेऽप्यशुद्धचित्तसद्भावादीषद्बन्धो भवत्येव । स च भवताप्यभ्युपगत एव 'अव्यक्तं तत्साधम्' इत्यनेन । तदेवं मनसोऽपि विष्टस्यैकस्यैव व्यापारे बन्धसद्भावात् यदुक्तं भवता प्राणी प्राणिज्ञानमित्यादि तत्सर्वं प्रवत इति । यदप्युक्तम् - 'पुत्रं पिता समा- ' रभ्य' इत्यादि तदप्यनालोचिताभिधानम् । यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत् तावन कश्चिद्व्यापादयति । एवंभूतचित्तपरिणतेश्च कथमसंक्लिष्टता ? । चित्तसंकेशे चावश्यं - भावी कर्मबन्ध इत्युभयोः संवादोऽत्रेति । यदपि च तैः क्वचिदुच्यते यथा - 'परव्यापादितपिशितभक्षणे परहस्ताकृष्टाङ्गारदाहाभाववन दोष:' इति - तदपि उन्मत्तप्रलपितवदनाकर्णनीयम् । यतः परव्यापादिते पिशित- 10 भक्षणेऽनुमतिरप्रतिहता, तस्याश्च कर्मबन्ध इति । तथा चान्यैरपि अभिहितम् - "अनुमन्ता विशसिता संहर्ता क्रयविक्रयी । संस्कर्ता चोपभोक्ता च घातकचाष्ट घातकाः ।। " यच कृतकारितानुमतिरूपमादानत्रयं तैरभिहितं तज्जैनेन्द्रमतलवास्वादनमेव तैरकारीति । तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिदधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठितमिदम् ” – सूत्रकृ० १.१.२.२४-३२ । २.४ । - "ज्ञाक्यपुत्रीया भिक्षव इदमूचुः - Jain Education International पिभागपिंडीमवि विद्ध सूले केइ परजा पुरिसे इमे ति । अलाउयं वावि कुमारएत्ति स लिप्पति पाणिवहेण अम्हं || अवावि विद्धूण मिलक्खु सूले पिन्नागबुद्धीइ नरं पजा । कुमारगं वावि अलाबुयंति न लिप्पह पाणिवहेण अम्हं ॥ पुरिसं च विद्धूण कुमारगं वा सूलंमि के पए जायतेए । पिनायपिण्डं सतिमारुहेत्ता बुद्धाण तं कप्पति पारणाए ।।" " हस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह - सूत्रकृ० २.६.२६-२८ । संवच्छरेणावि य एगमेगं बाणेण मारेउ महागयं तु । सेसाण जीवाण दययाए वासं वयं वित्ति पकप्पयामो ॥" सूत्रक० २.६.५२ । "अजयं चरमाणो य पाणभूयाइ हिंसइ । बन्ध पावयं कम्मं तं से होइ कडुअं फलं ॥ १ ॥ कचरे, कहं चिट्ठे, कहनासे, कहं सए । कहं भुंजन्तो भासन्तो, पावकम्मं न बन्धइ १ ॥ ७ ॥ जयं चरे जयं चिट्टे जयमासे जयं सए । जयं भुंजतो मासंतो पावकम्मं न बन्धइ ॥ ८ ॥ For Private & Personal Use Only 18 20 28 www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350