Book Title: Gyanarnava
Author(s): Pannalal Baklival
Publisher: Paramshrut Prabhavak Mandal
View full book text
________________
१११
ज्ञानार्णवः। अनेकवस्तुसंपूर्ण जगद्यस्य चराचरम् । स्फुरत्यविकलं बोधविशुद्धादर्शमण्डले ।। १४ ।। खभावजमसंदिग्धं निर्दोष सर्वदोदितम् । यस्य विज्ञानमत्यक्षं लोकालोकं विसर्पति ॥ १५ ॥ यस्य विज्ञानधर्मांशु-प्रभाप्रसरपीडिताः । क्षणादेव क्षयं यान्ति खद्योता इव दुर्नयाः ॥ १६ ॥ पादपीठीकृताशेषत्रिदशेन्द्रसभाजिरम् । योगिगम्यं जगन्नाथं गुणरत्नमहार्णवम् ॥ १७ ॥ पविनितधरापृष्टं समुद्धतजगत्रयम्।। मोक्षमार्गप्रणेतारमनन्तं पुण्यशासनम् ॥ १८॥ . भामण्डलनिरुद्धार्कचन्द्रकोटिसमप्रभम् । शरण्यं सर्वगं शान्तं दिव्यवाणीविशारदम् ।। १९ ।। अक्षोरगशकुन्तेशं सर्वाभ्युदयमन्दिरम् । दुःखाणेवपतत्सत्वदत्तहस्तावलम्बनम् ॥ २०॥ मृगेन्द्रविष्टरारूढं मारमातङ्गयातकम् । इन्दुनयसमोद्दामच्छन्त्रत्रयविराजितम् ॥ २१ ॥ हंसालीपातलीलाढ्यं चामरनजवीजितम् । वीततृष्णं जगन्नाथं वरदं विश्वरूपिणम् ॥ २२ ॥ दिव्यपुष्पानकाशोकराजितं रागवर्जितम् ।। प्राति हायमहालक्ष्मीलक्षितं परमेश्वरम् ॥ २३ ॥ नवकेवललब्धिश्रीसंभवं खात्मसंभवम् । तूर्यध्यानमहावह्नौ हुतकमैन्धनोत्करम् ॥ २४ ॥ रत्नत्रयसुधास्यन्दमन्दीकृतभवश्रमम् । वीतसंगं जितदैतं शिवं शान्तं सनातनम् ॥ २५ ॥ अर्हन्तमजमव्यक्तं कामदं कामनाशकम् । पुरीणपुरुषं देवं देवदेवं जिनेश्वरम् ॥ २६ ॥ विश्वनेत्रं जगबन्धं योगिनाथं महेश्वरम् । ज्योतिर्मयमनाद्यन्तं त्रातारं भुवनेश्वरम् ॥ २७ ॥ योगीश्वरं तमीशानमादिदेवं जगद्गुरुम् ।
अनन्तमच्युतं शान्तं भावन्तं भूतनायकम् ॥२८॥ १'चतुर्मखम्' इत्यपि पाठः ।

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471