Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
११८
ग्रन्थत्रयी उच्चरिता तस्य पर्युषणाष्टमतपश्चिकीर्षोर्मुख्यवृत्त्या तृतीयात एवाष्टमकरणानुशासनं श्रीहीरप्रश्नोत्तरे विहितम् । यदुक्तम् -
'येन शुक्लपञ्चमी उच्चरिता भवति स यदि पर्युषणायां द्वितीयातोऽष्टमं करोति तदैकान्तेन पञ्चम्यामेकाशनं करोति उत यथारुच्या ? इति प्रश्नः । अत्रोत्तरम्-येन शुक्लपञ्चम्युच्चरिता भवति तेन मुख्यवृत्त्या तृतीयातोऽष्टम: कार्यः । अथ कदाचिद द्वितीयातः करोति तदा पञ्चम्यामेकाशनकरणप्रतिबन्धो नास्ति । करोति तदा भव्यमिति।'
यदि च भाद्रशुक्लपञ्चम्यां पर्वतिथित्वमेव न स्यात्तदा पञ्चम्याराधनाकामाधिकारिकस्यैतद्विशेषानुशासनस्यैव वैयर्थ्यापत्तिः । न चैतदिष्टं तवापि तत्प्रामाण्यमभ्युपगच्छत इति ।
एवं सेनप्रश्नोत्तरे-'षष्ठकरणशक्त्यभावे पञ्चम्युपवासः पञ्चम्यां विधीयतेऽथवा पर्युषणाचतुर्थ्यामिति प्रश्नः । अत्रोत्तरम्-पर्युषणायामुपवासे कृतेऽपि शुध्यति । श्रीहीरविजयसूरिप्रासादितप्रश्नसमुच्चयेऽपि तथैवोक्तत्वादिति प्रश्नोत्तरे ।
हीरप्रश्नोत्तरेऽपि-'पर्युषणोपवासः पञ्चमीमध्ये गण्यते न वा ? इति प्रश्नः । अत्रोत्तरम्-पर्युषणोपवासः षष्ठकरणसामर्थ्याभावे पञ्चमीमध्ये गण्यते । नान्यथेति ।' इति प्रश्नोत्तरे च पर्युषणोपवासस्य पञ्चमीमध्ये गणनीयत्वानुज्ञाऽपि षष्ठकरणसामर्थ्याभाव एव विहिता । अन्यथा भाद्रशुक्लपञ्चम्याः पर्वतिथित्वाभावे तत्र 'षष्ठकरणशक्त्यभावे' इत्याधुक्तेरेवाऽसङ्गतिः स्यात् ।
किञ्च, पर्युषणोपवासः पञ्चमीमध्ये गण्यते न वा ? इति प्रश्नस्तावत् किं तत्र पञ्चम्याः पर्वतिथित्वाभ्युपगमेन वा पर्वतिथित्वानभ्युपगमेन वा ?
आद्य-सिद्धं पञ्चम्याः पर्वतिथित्वम् ।
द्वितीये-प्रश्नस्यैव वैयर्थ्यात् । पञ्चम्या- पर्वतिथित्वाभावे पर्युषणोपवासस्य पञ्चमीमध्ये गणनीयत्वागणनीयत्वयोर्विशेषाभावेन प्रयोजनाभावात् । पञ्चम्याः पर्वतिथित्वे सत्येव हि तत्प्रश्नस्य सार्थक्यात् ।
तथा च सिद्ध भाद्रशुक्लपञ्चम्या अपि पर्वतिथित्वम् । तत्सिद्धौ च 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरे' तिवचनस्य भाद्रशुक्लपञ्चमीविषयकत्वमपि सूपपन्नमिति ।
यदपि च प्राक् टिप्पनकोक्तप्रथमपञ्चम्याः फल्गुतिथित्वादित्युक्तं, तदप्यसत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176