Book Title: Epigraphia Indica Vol 31
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 356
________________ No. 34) . DASGOBA PLATES OF RAJARAJA III, SAKA 1120 .: 253 Sayilo vishaya would suggest that the latter extended from the Kathjuri river to the sea. Mr. P. Acharys is inclined to associate Atthāyisa-khanda with modern Athaspur in sheet map No. 73/L/4. TEXT: [Metres : Verses 1-3, 5-6, 9-11, 15, 20, 24-31, 33, 40-41, 48, 50, 54, 56-58, 60-61, 65, 68 Sārdulavikridita ; verses 4, 21, 37, 42, 53, 67, 77 Sragdharā ; verses 7, 23, 49, 66 Mālini ; verses 8, 13, 34, 38-39, 44-46, 51, 59, 69 Vasantatilaka ; verses 12, 16, 18-19, 22, 32, 36, 43, 52, 55, 62, 64, 70-76, 78 Anushfubh'; verses 14, 17, 35 Upajāti ; verses 47, 63 Indravajra.] First Plate 1 Siddham 8 (1) Lakshmi-pāda-sarőruha-dvayam=adaḥ krēyansi(yansi) däsishta vaḥ pra sphūrjjan-nakha-rasmi-kēsara-satam bhāsvan-nakh-ali-dalam(lam) 3 vispashtań prativiṁvi(bi)taḥ praṇamanaiḥ krid-āparādh-odbhavaiḥ Krishņo yan-nakha diptishu bhramaratān=dhattē sa (La*]kshmi-priyaḥ || [1*) Kshi3 Pāvdhë(bdhē)r=mmathitāt=sur-āsura-ganaiḥ prădurbhavanti Rama Sambhu-Vra(Bra) hma-Puranda[ra*)-prabhritishu pråkhyāta-kirttishv=api pasyatsv=Amvu(mbu)janabha4 m=isam=avřiņöl-loka-tray-ahlādinam bhțing-āli sahakäram=iti hi vanē phullā(llē)-nya sākhiny=api || [2*] Tan-näbhi-sarasi-ruh-odbhava5 Vidhēr=Atrirvva(r=bba)bhūv=āmutaś=Chandras-chandrikaya prakāsi(li)ta-jagat=sambhū takā(vā)n=nētrataḥ trailokya-ga(gra)san-aika-daksha-timira-grăsitva-sa6 myēzpi yo lakshma-vyāji dadhat=tamaḥ prati-vapuḥ sūryy-adhikö nirmmala) || (3*) Sriva (dë)vi-sodaratväd-amrita-sakhataya Kalpa-vriksh-a7 bh[u](nu)jatvä[l*]=lõk-ānandam vidhātā timira-visha-haraḥ sarvva-dēv-aika-bhogyaḥ | tat tat-samsargga-lābhāt=tad-anugata-guņam sv-anga-nishtham da8 dhånaḥ svasy-sai]tan=nirmmalatvam jagati vijayatē darbayannūnam-induh || [4*) Vanse (Vamáē) tasya nsip-ēsvarāḥ samabhavan=yéshán guņās=chhanda9 saḥ protpūrņņās iva yat=púrāņa-pathagās=tatr=āpi no sammitāḥ | tat-tat-kāvya-patham sritās=tri-bhuvaname=mūrttin=dadhānā i10 va bhrāmyant-isva(va) sa-cbētanāḥ śruti-grihē viśramya viśramya cha || [5*) . Praty-ēkam sasi-vansa(vamsa)-bhūpati-bhuja-vyāpāra-sankirttanam ka11 rtturi-kah kavir=ihatoo va(ba)hu-mukho yatr=Arjjunasy=aiva hi dör-ddand-a[r*) jjita-kirtti varnnana param tad=Bhāratam prābbavat-tasmād=āhvaya-matra12 m-adi-npipatē(ti)-frēni-kramal-likhyatē || [6*] tatha hi Chandräd-Vu(d=Bu)dhaḥ | Vu(Bu)dhāt=Purūravāḥ | tasinād=Ayuh | tato Nahushaḥ | tato Yayātih [1*] 13 tataḥ(ta)s=Turvvasbuh(suh) | tato Gārgēyah | tatö Viröchanaḥ [l* tat-sutaḥ samvé (Samvē)dyah | tato Bhāsvāntato Dattaserah (I*] tataḥ From impressions and the original plates. • Expressed by symbol. • The Nagari plates read prötphulla. The Nagari plates wrongly read sammaták. • The Nagari plates road patha-sritás-tri-bhuvant. • The Nagari plates have kshamalt kahitau.

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506