Book Title: Epigraphia Indica Vol 31
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 416
________________ TWO VALABHI GRANTS FROM MOTA MACHIALA Sinabarajaka-athaly-antarggataka-Suvarppakiya-grāma-pärvvs-si(af)mni Thamtaka-kölika-prajñāyamina-si(sl)tā pādīva 14 rgga(rtta)-sata-parisara s-ōparikara sa-ditya1-dana-karaṇā sah-nyai-cha kirttitkkirttit-ādānaiḥ No. 39] 13 ya Second Plate ch-aihik-amushmika-ya 15 sarvva-svad-dhast-apara-kshēpi(pa)[ni*]yä Käsahrada-vastavya-Brāhmaṇa-GangasarmmaGangadeva-Chunukēbhyaḥ 16 Sandilya-sagötra-Vāji(ja)sanēya-sabrahmachārībhyö mätä-pitröḥ pany-äpylyanly-ätmanai 17 th-bhilashita-phal-äväpti-nimittam-i-chandr-ärkkäruuva-kshiti-sarit-parvvata-sthiti-sama 301 kālīnā putra-paatr-anva 18 ya-bhōgya bali-charu-vaiśvadēv-ādyānāṁ kriyāņām-utsarpan-arttham bhumi-chchhidranyayēna brahmadeya nisra(sri)shța ya 19 ta shim-uohitaya brahmadeya-sthitya bhumjatām krishatäh pradiatäh va na kaichit svalp-apy-abadha vichara 20 ņā vā käryya | asmad-vamsajair-āgāmi-nripatibhis-oh-anityäny-aiśvaryyany-asthirath manushyam samanyam cha bhu 21 mi-dina-phalam-avagachchhadbhir-ayam-samad-diyō-numantavyaḥ [1] yas-ch-ch chhindy&d-lehahhidyaminath v-knumādēta 22 pashchabhir-mmabi-pätaksiḥ a-öpapatakaiḥ samyuktaḥ syd-api oh-ätra Vylgi(gl)tas-élōka bhavanti | 23 Shashtim varsha-sahasrāņi svarggē mōdati bhūmidaḥ [[*] āchchhēttā ch-anumantā oha tany-ova narakē vaset [||*] 24 Sva-dattam para-dattam va yō harēta vasundharam [[*] gavāṁ sata-sahasrasya hantuḥ präpnoti kilbisham [*] 25 Bahubhir-vvasudha bhuktā rājabhis-Sagar-ādibhiḥ [*] yasya yasya yadā bhūmis-tasys tasya tada pa(pha)lam [*] 26 sva-hastō mama mahārāja-Dhruvasõnasya | dütakaḥ pratihāra-Mammakaḥ likhitam Kikkakēna [*] 27 Sath 200 6 Asvayuja-suddha 5 [||*] B. Grant of Dharasēna II, Year 252 This charter consists of two plates written on the inner sides. They are secured with rings passing through two holes made at the top of the plates. The plates measure each 12"x8". When the plates were received for examination, the right side ring was missing but the left side 1 [The reading of this name is Themfaka.-Ed.). [This may be a modification of datti.-Ed.]. [The reading of these letters is sarve-mad".—Ed.). [The reading is "Chundhak bhyab.-Ed.].

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506