Book Title: Epigraphia Indica Vol 31
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 421
________________ 304 EPIGRAPHIA INDICA [VOL. XXXI 29 tsarpan-artham-X-chandr-arkk-ārņava-sarit-kshiti-sthiti-sama-kalinam putra-põ(pau)tva (ttr-ā)nvaya-bhögyam(gyam) udaka-sarggēņa brahmadēyam nissishtam yatö-sy-chitaya . bra24 hmad@ya-sthity[a] [bhum]jataḥ kṣisa(sha)taḥ karirsa(rsha)yataḥ, pradisato vã na kaibchit pretishēdhë varttitavyam=āgāmi-bhadra-ntipatibhis=ch=āsmad-vansa(vamsa)25 jair=anistyāny=aišvaryyāṇy=asthiram mā]nushya[m] [sāmān]yam cha bhūmi-dana-phalam= . avagachchhadbhir=ayam=asmada(d-dā)yau(yo)=numanta vyaḥ (pari]pālayitavya- . 26 ś=cha !|*] yas-ch=ai[nam=ā]chchhimdyād=āchchhidyamānam) v=ānumõdēta sa parchabhir= mmaha-pātakais=s-õpapātakai[h*) samyukta[h*) syād=ity=uktam cha bhagavatā Vēdavyāsē27 na Vyāsēna (l) Sa(Sha)shti-varsha-sahasrāņi svarggē tishthati bhūmidaḥ [l*) a(ā)chchhēttā ch-anumantä сha tānēsny=ē)va narakē vasēt || Purvva-ta(da)ttām 28 dvijātibhyo yatnād=raksha - Yudhishthira | mahim mahimatām srēshtha dānāch-chhrēyo nupālanari(nam) [Il*] Bahubhi29 r=vvasudhā bhuktā rājabhish*] Sagar-ādibhiḥ [l*) yasya yaşya yadā bhūmis-tasya tasya tada pha30 lam=iti | likhitam samdhivirgralyra)hādhikrita-Skandabhatēna || Duo Chchibbiraḥ Sam 200 50 2 Vaisakha-ba 10 5 [[*] 31 (sva]-hasto mama mahā[rāja]-Sri-Dharasēnasya || ||

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506