Book Title: Epigraphia Indica Vol 31
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 409
________________ 296 EPIGRAPHIA INDICA [VOL. XXXI 30 vāpaņ(pāl) tathā vishayiņānām satka-Karkkarāțaka-bhūḥ chaturņņām dropinth vāpa[m]" [l*] tathā kutusvi(mbi)kānām satka-Ridhärikā-nāmā bhūh ttraya(tri)-dronavāpam(pal) tatha Chadavaka-grāmiņānām satka-Pannakorä[li]ka-nama-bhūh dva dasa-drona-väpam(pā l) tathā 31 Tungiditya-satka-Löhärasamêna-bhūh shat-nalikänith våpa* [l*1 tatha Yoshi-karmmänta samvasamba)ddha-Gāmiyarakana - bhūḥ pañchadasa-drona-vāpam(på) Mathikasamanvitā ētä bhūmayo Vishnugangā-sammēdyo bhagavatõ(të) bri-Narayana-bhatta rakāya [l*] Tath[@*] 32 sē[v]āyikā-prativa(ba)ddha-Ravvapallik-ābhid ana(na)sy=āghātāni(tāḥ) likhyante [l*] Sisankata-simāyām? paschimataḥ Anvārisantika-pūrvvataḥ Gangāyām=uttarattage Samēhaka-grāma-dakshiņatas-tathā Sēvāyikāyü Vantāka-setka-Gțihandakapāţik[a] 33 sapta-nälikā-vāpā bhagavatē Sri-Vra(Bra)hmē v ra-bhattārakāya [l*) Etõ(tā) bhū mayõh(yah)' pallike. dvē cha mayā mātā-pittror=ātmanas-cha punya-yabőbhivsiddhayē pavana-vighatit-āsvattha-pattra-chanchalicha)la-taranga-jivalokya(ka) m=834 valõkya jala-vu(bu)dvu(dbu)d-ākāram-asārañ=cha dşim(dpi)shţvă gaja-kalabha-karn agra-chapalatāñ-cha lakshmyä jñātva paraloka-nisra(śrē)yas-ārtham sansā(samsă)rārņnava-taraņārthan-cha punyēlnyē)=han: bhagavadbhyaḥ sri-Durggadēvi-sri 35 Nārāyaṇabhatýāraka-sri-Vra(Bra)hmēsvarabhattārakēbhyah gandha-dhūpa-dipa-pushp õpalēpana-sanmä(mmā)rjjana-gita-vādya-nțitya-va(ba)li-charu-sattra-pravarttan-artha[m*] kham(kha)nda-sphuțita-puna[h*]samskā(ska)ran-artbañ=cha prati 36 pāditāḥ prakṣiti-parihāra-yuktā [a*]-na(cha)ţa-bhata-pravēšyi ma(a)-kiñchit-pragrahya ma(a)nāchchhēdyā[b*) chandr-arkka-kshiti-sthiti-samakālikā visa(sha)yād=uddhțitapiņdānsva(8-8va)-simā-gochara-paryantānsa(8=88)vriksh-aram-o 37 dbhēda-prasravan-āpētā ndē(dē)va-Vrā(Brā)hmaņa-bhukta-bhujyamāna-varjjitā yatas sukham mpā(pā)ramparyēņa paribhuñjamānānä[m*]svalpam-api' dharaṇa-vid hāraņaparipanthan-adik-õpadravan=na kaischit-kar[tta *) 38 vyam=ato=nyath"-ajñā-vyatikramě mahā-drõhah syād=iti [l* Pravarddhamāna-vijaya räjya-samvatsarë chaturthö Samva(Samva)t 4 Jö(Jyő)shtha-vadi 5 [1] Dūtako ttra mahädänākshapatalādhikṣita-sri-Kama[la) Read vishayinan. * Read chatur-drona-vapa. It is difficult to determine if we have to suggest Lõharasame-nama). Read shan-malikd-väpå. It is difficult to determine if we have to suggest Gramiyaraka-nä[må*l. • The intended word may be sammédhya, 'a sacred locality', or combheda, '* confluenon'. Read Osimnah or simayah. • Better read Cangåyå uttaratao. . Read svalpo-pi. 10 Read dravo na. u Road karttavyo-t=nyatho.

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506