SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 296 EPIGRAPHIA INDICA [VOL. XXXI 30 vāpaņ(pāl) tathā vishayiņānām satka-Karkkarāțaka-bhūḥ chaturņņām dropinth vāpa[m]" [l*] tathā kutusvi(mbi)kānām satka-Ridhärikā-nāmā bhūh ttraya(tri)-dronavāpam(pal) tatha Chadavaka-grāmiņānām satka-Pannakorä[li]ka-nama-bhūh dva dasa-drona-väpam(pā l) tathā 31 Tungiditya-satka-Löhärasamêna-bhūh shat-nalikänith våpa* [l*1 tatha Yoshi-karmmänta samvasamba)ddha-Gāmiyarakana - bhūḥ pañchadasa-drona-vāpam(på) Mathikasamanvitā ētä bhūmayo Vishnugangā-sammēdyo bhagavatõ(të) bri-Narayana-bhatta rakāya [l*] Tath[@*] 32 sē[v]āyikā-prativa(ba)ddha-Ravvapallik-ābhid ana(na)sy=āghātāni(tāḥ) likhyante [l*] Sisankata-simāyām? paschimataḥ Anvārisantika-pūrvvataḥ Gangāyām=uttarattage Samēhaka-grāma-dakshiņatas-tathā Sēvāyikāyü Vantāka-setka-Gțihandakapāţik[a] 33 sapta-nälikā-vāpā bhagavatē Sri-Vra(Bra)hmē v ra-bhattārakāya [l*) Etõ(tā) bhū mayõh(yah)' pallike. dvē cha mayā mātā-pittror=ātmanas-cha punya-yabőbhivsiddhayē pavana-vighatit-āsvattha-pattra-chanchalicha)la-taranga-jivalokya(ka) m=834 valõkya jala-vu(bu)dvu(dbu)d-ākāram-asārañ=cha dşim(dpi)shţvă gaja-kalabha-karn agra-chapalatāñ-cha lakshmyä jñātva paraloka-nisra(śrē)yas-ārtham sansā(samsă)rārņnava-taraņārthan-cha punyēlnyē)=han: bhagavadbhyaḥ sri-Durggadēvi-sri 35 Nārāyaṇabhatýāraka-sri-Vra(Bra)hmēsvarabhattārakēbhyah gandha-dhūpa-dipa-pushp õpalēpana-sanmä(mmā)rjjana-gita-vādya-nțitya-va(ba)li-charu-sattra-pravarttan-artha[m*] kham(kha)nda-sphuțita-puna[h*]samskā(ska)ran-artbañ=cha prati 36 pāditāḥ prakṣiti-parihāra-yuktā [a*]-na(cha)ţa-bhata-pravēšyi ma(a)-kiñchit-pragrahya ma(a)nāchchhēdyā[b*) chandr-arkka-kshiti-sthiti-samakālikā visa(sha)yād=uddhțitapiņdānsva(8-8va)-simā-gochara-paryantānsa(8=88)vriksh-aram-o 37 dbhēda-prasravan-āpētā ndē(dē)va-Vrā(Brā)hmaņa-bhukta-bhujyamāna-varjjitā yatas sukham mpā(pā)ramparyēņa paribhuñjamānānä[m*]svalpam-api' dharaṇa-vid hāraņaparipanthan-adik-õpadravan=na kaischit-kar[tta *) 38 vyam=ato=nyath"-ajñā-vyatikramě mahā-drõhah syād=iti [l* Pravarddhamāna-vijaya räjya-samvatsarë chaturthö Samva(Samva)t 4 Jö(Jyő)shtha-vadi 5 [1] Dūtako ttra mahädänākshapatalādhikṣita-sri-Kama[la) Read vishayinan. * Read chatur-drona-vapa. It is difficult to determine if we have to suggest Lõharasame-nama). Read shan-malikd-väpå. It is difficult to determine if we have to suggest Gramiyaraka-nä[må*l. • The intended word may be sammédhya, 'a sacred locality', or combheda, '* confluenon'. Read Osimnah or simayah. • Better read Cangåyå uttaratao. . Read svalpo-pi. 10 Read dravo na. u Road karttavyo-t=nyatho.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy