Book Title: Epigraphia Indica Vol 31
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 362
________________ No. 34] DASGOBA PLATES OF RAJARAJA III, SAKA 1120 257 06 nanda-purnt am(rupam) || (87"] Kahir-arnnavad ajani chandra-kal=ēti vārtta Kamarnpa våt-tu sakal-&ndu-divākar-abharbham) [l*] kirtti-pratāpa-mithunan saha66 chări lokë slishyaty-aho para-nfipān=anurāga-bünyan || [38*) Yasy=āsi-nih(ni)rdalite-vairi. karindra-kumbha-ni akumbnan87 rmmukta-mauktika-phalany=aspig-ukshitāni [1] Kämārņnavasya ripu-satnhati-hētv. a-kala-sandhyā-prabh-āpta-bha-ga88 på iva bhänti yuddhě || [39*] Dripyad-vairi-chamūr-mmayā kavalitā neaivan may=āsvā dit=ēty-anyonyam kalahē 89 tu nirnpaya-vidhau khadga-pratāp-ěchchhayā IKI) mādhyasthyam gamit=ēvan'anirmalatarā kirttir-yadiyā vra(bra)vimy-alochy=ha mahadbhir-i70 ty=a[pa*]gatā Dhātuḥ śruti ch=X®darāta(rät) || [40] Asräkshit=s& Hiranyagarbham-aparazí lokam. Mahēbaḥ pur=ēty=artho yam vivadanta ēva 71 vadana-vrätas-tadiyõ=dhună [1*] kruddho' yat=tu Hiranyagarbhain-akarot-Kāmār npav-osas-tataḥ sampannam janitam jagad=yata iha pratyaksha72 taḥ prāņināın(näm) [] 41*] Sapt-ambhodhin=vahanti kshitir=ati-tarala nāga-kürmm. ēsvarāņām sāhāyyam vāmchchha(chha)tiyantad-api punar-ayam ka73 lpitas-tatra bhāraḥ Dhātrā Kāmār nav-ākhyaḥ sa chao nija-tulanā[un] nirjjayat svarṇna-bhārair-bhūyo bhūyas-tuliyām sthita i74. ti dharaņēr=bhāra-vā(bā)hulyam-7ptam(ptam) [l! 42*) Hrishta-pushța-jan-akirņņa-vidvaj. jana-manohara[m I*]" daf-āvdi(bdf)m=skarðd=rājyan-Kämā. 76 rnnava-mahipatiḥ || [43*) Sri-Chodaganga-nfipatër-mmahishi tato=nyā tasy-Endirā Ravi. kul-odbhava-rāja-putri [l*) y=ady=ấpi Dhātu76 r=upam=ājani sundarinām szēya sudbānáu(dhärsu)-vadanā svayam=ēva jātā || [44] Yad-rupa-bila-gati-varnnanayā prasiddha Third Plate, Second Side W dfishţânta-bhūr-Ggirisut=ēty=ati-vāda-doshah n=āsty=&va chanda-ripu!i-kama-haro yad atra tām-Indirām=udavahad=bhuvi Cho78 dagangaḥ || [45] Tasyam tataḥ samajani kshiti-nātha-năthaḥ śri-Rāghavaḥ para-dhar ēsvara darppa-marddi yat-pa79 třa-valba)ndhana"-vidhi-bravana-pratitāḥ sarvvē nļipāḥ sva-hțidi kampam=avāptavantaḥ (46*] Sri-Rāghavē rājani chitram=ētat-tējö1 The Nagarf plates read a-kale. * The Nagari plates correctly read Eva. • The Nagart plates road brutTv-door bruti usao. • Read part löke. Ri was originally engraved. • The Nagarl plates road siradanti ya cha which is better. * The Nagari plates read ruddho which is better. • Tho Nagarl plates read Dhātā. Tho Nagarl plates read tu. Tho Nagarf plates read manorama[7]. ! 1 Tho Nagar plates read ruchi. 1 The Nagari plates read dhan-Edvara. ** Originally vandhana was engraved. u Tho Nagart plates correctly read prabhrjah.

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506