Book Title: Epigraphia Indica Vol 28
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 355
________________ 250 EPIGRAPHIA INDICA [Vol. XXVIII 14 Bhasvin tato Dattasēnah tata[h] Saumyah | tatonsvadattaḥ| tatah Saurangah təsmir-Vvi(d=Vi chitrāngadah tat-sūnuh | * Sāradhvajah' || 15 tato Dharmaishi] tataḥ Parikshit | tato Jayasõnaḥ| tat-suto=pi Jayasēnah | tato Vpi. shadhvajaḥ | tataḥ Saktih | tataḥ Pra16 galtaho | tataḥ Kõlāhalaḥ sa ēv=Anantavarmabhavat Dhana-kanaka-samriddho Gangavādih prasiddhaḥ sakala-vishaya-bhūpa (ta)h sva.. 17 rggi-vagg-õ(ryg-o)pabhöga(gya)h | tad-adhipatir=ath-adyő=nantavarmmā nsipēndraḥ sama bhavad=iti ru(ru)dhå Ganga-nämna tad-adyāḥ || [7] Kölāha18 lah samara-muddhni(rddhni) tato npipāņām bhūto yatah Sarapuran-cha tadiyam-atra Kõlabal-ahvayam-abhūt-sura-sadma-tulyan-tas[m]i Second Plate; First Side 19 n=kramēņa? patibhir=vva(r=bba)hubhir=vvu(r=bba)bhūvē |[18*) Rājyasri-bhriti Mārasimha nțipatau jē(jyė)shthē kim=atr= asmahē dôr-ddand-árjjita-bhūtal-otthita-Ramā-ka20 ntha-grah-anandinah ) kiñ=ch=āsmākam=iyam bhuj-asi-latikā sarvēshtatām(tām) vairiņām(ņām) kanth-aranyam=iyañ=cha kirtti-latikā dyān=naḥ samā21 rõhatu![19*] Bhrāmyadbhir=vvijigishayā kshiti-talain(lē) kv=api dvishad-vanditaih kv=api dvoshi-kula-pramadhi(thi)bhir= api praptah Kalingah kila ( taih 22 Kämārņnava-pañchamair-nțipa-varair-yyuddhan-Kalingaiḥ samamo prāptam drashţum= iv=ārņņavād-udagamat=kūrmm-āvatāro Hariḥ || [10*] Ksi(Kūrmma-svāmini să23 kshiņi tri-nayanē tasmin=Mahēndraň=gatë Gökarņņē=pi mahodadhau viyati vā sūryyē tath endāv=api Kalingim=bhuvam=āharad=bhuja-va(ba)läd-a24 ny-õpabhuktañ-chevam Lakhmiñ=chi(n=ch=ē)ty=ēsty-a)tha kā sta(stu)tir=vvada tahe (to) Gang-anvayasy=āhavē || [11*] Tatr=āsid=varsa-kartt=āsau Kāpārņņava-mahipa tih | yasy-ai= 25 të putra-põ(pau)tr-adyā rājānaḥ khyāta-vikramāḥ | [12*) Šāstr-ärtha-nishthita-matir dvishad-anta-kəri sarvv-arthi-vargga-paritoshana-hētu-varggah | .26 chāva(ra)tõ=pi muni-pungava-mărgga-chärī tasmäd=abhūn=nripa-varo bhuvi Vajrahastaḥ | [13*] Na nāmataḥ kēvalam=arthato=pi sa vajra-hasta- . 27 s=Trikalinga-nāthaḥ ko Vajrahastad-aparaḥ prirthivyām(prithivyām) vajram=patad= vārayitum(tum) samarthah || [14*]" Vyāptē Ganga-kul-ő28 ttamasya yasasi dik-chakravālē sasi(si)-prāyēņ=āmalinēna yasya bhuvana-prahlāda sainpădină sindūrairrati1 Some inscriptions read Chitrāngada instead of Vichitrangada. 2 The danda is superfluous. • The first akshara of this name is often found to be si, fi and si. Siradhvaja is a famous name in the epies and the Puranas. The name has been read in one record as Medhavi. In some record. Jayasena's son is called Vijayasēna. Real Pragolhah and note how the word is written in line 76 below. In line 87 the word has been written as in the present case. In some records Pragalbha is mentioned as the father of Sakti. * An extra hook of k wrongly incised at the right of the superagript = hus made rakra look like kkra. In som: inseriprions the name has been read as Narasimha. A sign of superscript had been incised above sa and then erased. Rearl '=chiril. 1 Verse 14 is found in some records of Anantavarman Chodaganga while the following verse is found in the records of Vajrahasta III, his son Rajaraja I and the latter's son Chödaganga.


Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526