SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 250 EPIGRAPHIA INDICA [Vol. XXVIII 14 Bhasvin tato Dattasēnah tata[h] Saumyah | tatonsvadattaḥ| tatah Saurangah təsmir-Vvi(d=Vi chitrāngadah tat-sūnuh | * Sāradhvajah' || 15 tato Dharmaishi] tataḥ Parikshit | tato Jayasõnaḥ| tat-suto=pi Jayasēnah | tato Vpi. shadhvajaḥ | tataḥ Saktih | tataḥ Pra16 galtaho | tataḥ Kõlāhalaḥ sa ēv=Anantavarmabhavat Dhana-kanaka-samriddho Gangavādih prasiddhaḥ sakala-vishaya-bhūpa (ta)h sva.. 17 rggi-vagg-õ(ryg-o)pabhöga(gya)h | tad-adhipatir=ath-adyő=nantavarmmā nsipēndraḥ sama bhavad=iti ru(ru)dhå Ganga-nämna tad-adyāḥ || [7] Kölāha18 lah samara-muddhni(rddhni) tato npipāņām bhūto yatah Sarapuran-cha tadiyam-atra Kõlabal-ahvayam-abhūt-sura-sadma-tulyan-tas[m]i Second Plate; First Side 19 n=kramēņa? patibhir=vva(r=bba)hubhir=vvu(r=bba)bhūvē |[18*) Rājyasri-bhriti Mārasimha nțipatau jē(jyė)shthē kim=atr= asmahē dôr-ddand-árjjita-bhūtal-otthita-Ramā-ka20 ntha-grah-anandinah ) kiñ=ch=āsmākam=iyam bhuj-asi-latikā sarvēshtatām(tām) vairiņām(ņām) kanth-aranyam=iyañ=cha kirtti-latikā dyān=naḥ samā21 rõhatu![19*] Bhrāmyadbhir=vvijigishayā kshiti-talain(lē) kv=api dvishad-vanditaih kv=api dvoshi-kula-pramadhi(thi)bhir= api praptah Kalingah kila ( taih 22 Kämārņnava-pañchamair-nțipa-varair-yyuddhan-Kalingaiḥ samamo prāptam drashţum= iv=ārņņavād-udagamat=kūrmm-āvatāro Hariḥ || [10*] Ksi(Kūrmma-svāmini să23 kshiņi tri-nayanē tasmin=Mahēndraň=gatë Gökarņņē=pi mahodadhau viyati vā sūryyē tath endāv=api Kalingim=bhuvam=āharad=bhuja-va(ba)läd-a24 ny-õpabhuktañ-chevam Lakhmiñ=chi(n=ch=ē)ty=ēsty-a)tha kā sta(stu)tir=vvada tahe (to) Gang-anvayasy=āhavē || [11*] Tatr=āsid=varsa-kartt=āsau Kāpārņņava-mahipa tih | yasy-ai= 25 të putra-põ(pau)tr-adyā rājānaḥ khyāta-vikramāḥ | [12*) Šāstr-ärtha-nishthita-matir dvishad-anta-kəri sarvv-arthi-vargga-paritoshana-hētu-varggah | .26 chāva(ra)tõ=pi muni-pungava-mărgga-chärī tasmäd=abhūn=nripa-varo bhuvi Vajrahastaḥ | [13*] Na nāmataḥ kēvalam=arthato=pi sa vajra-hasta- . 27 s=Trikalinga-nāthaḥ ko Vajrahastad-aparaḥ prirthivyām(prithivyām) vajram=patad= vārayitum(tum) samarthah || [14*]" Vyāptē Ganga-kul-ő28 ttamasya yasasi dik-chakravālē sasi(si)-prāyēņ=āmalinēna yasya bhuvana-prahlāda sainpădină sindūrairrati1 Some inscriptions read Chitrāngada instead of Vichitrangada. 2 The danda is superfluous. • The first akshara of this name is often found to be si, fi and si. Siradhvaja is a famous name in the epies and the Puranas. The name has been read in one record as Medhavi. In some record. Jayasena's son is called Vijayasēna. Real Pragolhah and note how the word is written in line 76 below. In line 87 the word has been written as in the present case. In some records Pragalbha is mentioned as the father of Sakti. * An extra hook of k wrongly incised at the right of the superagript = hus made rakra look like kkra. In som: inseriprions the name has been read as Narasimha. A sign of superscript had been incised above sa and then erased. Rearl '=chiril. 1 Verse 14 is found in some records of Anantavarman Chodaganga while the following verse is found in the records of Vajrahasta III, his son Rajaraja I and the latter's son Chödaganga.
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy